Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa
View full book text
________________
सुदर्शन-चरित
३१३ थाल-स्थाल, बड़ी थाली ५.६.३ दिणमणि-दिनमणि छन्द ७.१८.१८ थिन-स्थित
८.२५.१ दिविडि-द्रविड़ी, द्रविड़ देशीया ४.६.४ थी-स्त्री ४.१२.१८, ८.२४.११ दिहि-धुति (देवी)
४.४.२ थुइ-स्तुति १०.१.१७ दिहि-धृति
४.१५.७ Vथुकिज-थूत् + कृ ( कर्मणि ) °इ ६.४.४ दिहिकरणु-धुतिकरण ०, धृतिकारक ६.२०.७ ; Vथुण-स्तु हिं ८.११.७ ; थुणेइ ६.२१.१२ गारउ-धृतिकारक
६.१६.८ Vथुणंत-स्तु+शत
७.१,४ दुंदुमिय-दुंदुमित (ध्वन्या०) ७.६.५ Vथुणहुँ-स्तु+तुमुन् ।
१.१०.१० । दुगंछ- जुगुप्स् °इ ११.४.१८॥ थुणिय-स्तुत ६.१४.८ दुगुंछइ
११.३.११ थुत्थुक्कारियन-थूत् थूत्कारित ८.२.१० दुगंछु-जुगुप्सनीय, घृणित ६.३.४ Vथुन्व-स्तु इ १२.१.१२ दुगुंछण-जुगुप्सा, घृणा
६.१६.१५ थूलसण्ह- स्थूल + स्लक्ष्य ८.२४.१३
दुघोट्ट-(दे ) हस्तो
६.१०.१ थूह-स्तूप
११.१२.३ दुत्यिय-दुःस्थित
१.१०.३ थोटु-(दे) हूंठा ६.१०.१
दुमदुमिय-(ध्वन्या० ) दुमदुमित, थोत्त-स्तोत्र
दुंदुभी शब्द
७.६.४ ६.२०.२२ थोव-स्तोक
७.१.१०
दुमियंग-दावितांगा, ( स्त्री. विशे० ) थोवन-स्तोक, थोड़ा
२.१३.६ पीड़िताँगा
४.१२.१० थोवड -( दे ) स्थूल ११.६.११
/दुम्भ-दू, दावय् °इ ८.८.१२ दुहंड-द्विखण्ड
३१०.३
१२.१.५ दइयंबरिय-दैगम्बरिक, दिगम्बरी ६.२२.१०
दूणिय-द्विगुणित दिड-दलय् दडेइ ७.१७.४; ।
८.३६.४३
८.१८.६ दड-( दे ) दरकना, काम्पना इ दूहव-दुर्भगा, अभागिनी
२.११.८ २.११.१०, ६.३.१३, ११२२.११ देउल -देवकुल दिड-( दे ) गिड़गिड़ाना, दडंति ६.११.१८ देवुत्तर-कुरु-देवकुरु एवं उत्तर दडत्ति-(दे ) झटपट, तुरन्त ८.३४.२
कुरु ( पोराणिक भोगभूमियाँ ) १.२.१२ दिडदड-( दे ) दडदड़ाना डंति ११.१५.५ देसि-देशी छन्द
३.६.३ दमयंति-दमयन्ती ( देवी ) ४.४.४ देसिन-देशित, कथित
४.५.४ दर-ईषत् ४.१५.४, ६.६.१२; १०.५.३ दोच्छिम-( दे ) फटकारा गया ८.२६.२५; दहछहसयलु-दशषट्सकल, सोलह, १.५.८
यउ
६.८.४ दहिथ१-दधिथूथ, दही का थक्का ५.६.१३
दोहंडिय-द्विखण्डित
६.१६.६ दाइजय-देयक, दायज, दहेज ५.५.१४ दोहय-दोधक छन्द दाढिय - दंष्ट्रिन, दाढ़वाला ८.३६.४२ दोहाइउ-द्विधाकृत, द्विखण्डित ६.१६.६ दाव-- दर्शय °इ
४.११.११ दोहिय-द्रोहिका, द्रोहिणी नारी ८.३६.४८ दावेइ
२.११.७ दाव-दापय मि
८.३०.६ धगधग-धगधगाय इ ११.२१.६ ‘दाविज-दर्शय् ( कर्मणि ) °इ ६.१८.७ घड-(दे ) धड़
६.१.१७
दूवड
४.

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372