Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 357
________________ शब्द-कोश घुरहुर-धुरुघुराय ( ध्वन्या० ) चत्त-त्यक्त .. ६.१.६ ११.१५.६ / चमक्क-चमत्+कृ० इ ७.१२ १९ Vघुरहुरंत-घुरघुराय् + शतृ ८.१६.१ चमक्क-चमत्कार, पाश्चर्य २.१३.५ Vघुल-चूर्ण, इ ६.३.७ चलझलक-चञ्चल+झलक ३.१२.२ Vघुलंत-चूर्ण + शतृ ८.१०.६ चव-वच् इ ८.३३२; ११.१७.६ घुलिय-धूणित २.१२.१ / चवंत-वच्+शत ७.१.१० घुसिण-घुसूण, कुंकुम, केशर चविश्न-उक्त ८.२.६ ५.४.७, ८.३२.३ ___चवेड-चपेटा, तमाचा ४५.२१ घूवड-घूक, उल्लू ११.१५.८ चट्ट-( दे ) निमग्न, लीन ८.६.५ Vघोट्ट-पा, पान करनाइ ६.२.५ चाप-त्याग १.१.१४ चाइउ-त्यागी ३.२.४ चउमाणथंभ-चतुर्मानस्तम्भ १.६.४ चाड्डय-चाटुक, प्रशंसा १.८.५; ४.१०.६ चउवग्ग-चतुर्वर्ग-धर्म, अर्थ, काम, चारुदत्त-व्यक्ति नाम २.१०.१७, ६.२.१७ मोक्ष १.१.४ चारुपयपंति-चारुपदपंक्ति छंद चंग-(दे) सुन्दर, चंगा ६.२१.१३ ८.२५.१७, ६ १२.१२ चंडवालु-चण्डपाल (छन्द) ८.२६.४ चाह-वाञ्छ °इ ७.१४.४ चंदलेह-चन्द्रलेखा ( छन्द) ५.७.१६ चिंधडय-चिह्नित. लाञ्छित ८.२६ १२ ६.१२.१३ । ८.२६.२४; १२.४.११ चिकारियं-चीत्कृतं चंदवेझ-चन्द्रबेध्य ( शस्त्र विद्या ) ३.६ ११ /चिजंत-चि+शत, चीयमान ६.१.१५ चंदोवडंबर-चन्द्रोपक+आडम्बर चिण्ण-चीर्ण, आचरित, अनुष्ठित चंदोवा युक्त ११.१२.८ ३.१२.६ : ८.२६.२० जंपिय-(दे) आक्रान्त, चांपा हुप्रा ६.२१.५ चित्तलेहपद्धडिया- चित्रलेखा चक्कल-चक्राकार ३.१०.१३ पद्धडिया छन्द २.६.१२ चच्चर-चत्वर . २.१०.२७ चित्त-चित्र ( छन्द ) ८.२४.१६ चच्चारि-चर्चरी ( नृत्य ) ७.५.६ चिलिसिज-( दे ) घृणा करना चट्टणु-(दे) चाटना ८.२८.१० "इ ( कर्मणि ) /चड-(दे) आ+रुह °उ .. (विधि० ) .. ६.१०.४ चिहूर-चिकुर, केश ४.११.११, ७.१८.११ V चड-( दे ) पा+रुह् चडेइ ७.१७ ४ चुंधल-( दे ) चुन्धापन ( अक्षिरोग) ६.२.१.८ युक्त ६.१५६ । चडाविय-प्रा + रु+क्त्वा १०.१०.१५ चुक्क-(दे) भ्रष्ट ११.८.८ चडिय-आरूढ ६.१०.५, ६.११.७, चुक्किय--( दे ) भ्रष्ट, २.७.११, ६.७.३ ... य २.५.८% ६.८.६; ११.१२.११ चूडल्ल-( दे ) चूडाबन्ध ८ .१७.१ चडियउ-आरूढ ३६.२० /चूरेबि-चूरय , चूर्णय् + क्त्वा ६.१२.७ चडिण्ण- मारूढ ५.५.३ ; ११.१६.११ चेतु-( दे ) जागृ+शत, चड्डुयम्म-चाटुकर्म ८.१९.५ जागते हुए २.७.२ चडेमि

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372