Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 350
________________ सुदर्शन-चरित ३०१ ११-१३. ३. भायचित्त-कायरस्य चित्तम्। ४. जिह' 'जिणवर-यथा मानभङ्गः जिनेन प्रवर्त्तते; सउण्णे-सपुण्ये । ९. मणुसोत्तरम्मि"गमणु-मानुषोत्तरपर्वते यथा मनुष्यगमनं नास्ति। ८. भदिओ-भाद्रेयः कृष्णः। ४. तोलियो-नोटितः । ११.१५. ६. पायव-पादपाः वृक्षाः । ८. घुघुव-घूवड । १३. मुणिहे-मुनेः सुदर्शनस्य । ११-९६. १२. गतवत्थइँ-गतवस्त्राणि नग्नानि । ११-१७. १. समण्णु-श्रमणः दिगम्बरः। २. अमरपव्वओ-[ अमरपर्वतः ] मेरु । ४. जलपंकिय-[जलपङ्कित ] चिकृत । वणयरह-वनचराणाम् । १०. जलयसरजलदस्वरः। १२. णियसुयहिं सहुँ पियहिं-निजसुहृदभिः [ तथा ] प्रियाभिःसह । ११-१८. ८. वेयंड-गजाः। ११-१९. १. सवणु-[श्रमणः ] मुनिः ;. १-२ तरणि गयणयलहो, उपसमु तवही भूसणं -यथा सूर्यः गगनस्य भूषणं, तथा तपसः भूषणं [ उपशमः ] क्षमा। ३. सुयधरहा-श्रुतधरस्य । ६. पंचेणइ संगम-पञ्चनदीसङ्गमे, संजउ-संयतः, मुनिः। ८-९ विसवि अट्ठावउ तुलियउ-प्रविश्य अष्टापदस्तुलितः । . १०. खिल्लहिं-कीलकैः । २४. समग्गइं-समग्रतः। ११-२०. ५.-लेमि-लात्वा। ९. णग्गयस्स कज्जि नग्नस्य कार्ये । १४. पाणिभाएपाणिभागे। २४. °शरु-बाण । सिसिरु-चन्द्रबाण । ११-२१. ११-२२. , १. पलयसिहिसणिहु-[ प्रलयशिखिसन्निभः ] प्रकृष्टाग्निसदृशः। १८. णेसरहा-सूर्यात् । पुष्पिका सुरदत्ता-देवदत्तया वेश्यया।

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372