Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa
View full book text
________________
२९६
टिप्पण
२. जणहिययरामेण-[ जनहृदयरामेण ] लोकानां हृदयप्रियः। ८. सुयवि-श्रत्वा। ९-१३.
४. सुरहँ-राक्षसात्। ५. णिसियरु राएं णिज्जिउ-[ निशाचरः] व्यन्तरः राज्ञा [निर ] जितः। मणि सकसाएं-क्रोधसहिरोन चित्तेन। ९. वेविर-कम्पित । १५. इय कह जक्खणे-ईदृशी वार्ता आकाशे वर्तते यत् क्षणे यदा। १८. घुडुक्कड-घटोत्कचः । ९.१४
२. वणंतु-व्रणयन् । ५. कवोउ-कपोतः। ८. दुरेहु-भ्रमरः । १०. मइंदु-मृगेन्द्रः।
१. अक्खु-उंदुरः । २. विरालओ-[ बिलारः ] मार्जारः। ९. चित्तभाणु-[ चित्रभानुः ] वैश्वानरः। . ९-१६.
भल्लिएँ"मुच्छाविउ-राक्षसेन भल्लेन [कुन्तेन] हत्वा राजानं मूच्छितः । ३. लहिवि चे?-[चेष्टा ] चेतनां प्राप्य, सावधानं भूत्वा तंबेरमु-मृगः। ६. दोहाइउ-द्विघाकृतः । ९.१७.
४. गिंभागमे यथा [ ग्रीष्मागमे ] ग्रीष्मकाले ज्येष्ठ आषाढे । ५. दिव्यु-देवः। ६. णिय-राजा; मेल्लाविउ भडयणु-सुभटजनाःमोचाविताः । ९.१८.
१६. मित्ती पहाणरेहा इव-सत्पुरुषानां मैत्री पाषाणरेखा वत्अचला [ दृढा]। ९-१९.
२. सुमणु-[ सुमनः ] निर्मलचित्तम् । ३. छारें-भस्मना। ६. सेय आवज्जणु-श्रेयावर्जकः । १०. सुरधणु छायापयासिरेण रज्जे-सूर्योदये छायासदृशेन राज्येन। ९.२०.
११. सव्वया--सर्वदा; विधु-वृद्धः ।

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372