Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa
View full book text
________________
सुदर्शन-चरित
२६३
ह. अवहेरमि अडयणसाहसु-स्त्रीसाहसं अनादरं करोमि पापसमूह नाशयामि वा।
___१. सुलहउ-सुलभः। ६. सावण्णे जणे-साऽवज्ञे मूर्खे दुर्जने मिथ्यादृष्टि पुंसि । कसाउ-कषायः। ८-३३.
२. तइं-तदा। ४. सा भावण-कुभावना । जाए-[यया भावनया कुवासनया। ६. असगाह-असदाग्रह, कदाग्रह। ८. एम वि--एतेन प्रकारेण । ६. परयारं-[परदार] परस्त्रीभोक्ता [पुरुष], परपुरुषलम्पटा स्त्री। ८-३४.
२. बाहुडिय-निवृत्ता। ३. चंदणहि-चन्द्रनखा, शूर्पनखा। लक्खणलक्ष्मण । ५. बीइंदुयारसूईमुहेहि-द्वितीयाचन्द्राकारशूचीमुखै खैः। ९. लडहंगई कोमलङ्गानि ! ८-३५. ८-३६.
१-२. वोमे विहयहं पायमग्गु जइ कह व दीसइ-व्योम्नि विहगानां पादमार्गः यदि कथमपि दृश्यते । सलिले जलयरहं गमणागमणायारह-सलिले जलचराणां जीवानां गमनागमनकारकानाम् । ४. पारय-पारद। सूइमुहे-शूचीमुखे । ८. मिससएहिं-मिषशतैः छद्मपाखण्डशतैः। मुहियई-मोहितान् सुहतान् । ९. पयडेइ-प्रकटयति । ११. णीयरय-नीचरता, [नदी] पक्षे निमग्ना । १२. उहयपक्ख-उभयपक्ष, उभयतट । १९-२०. आयहं पासिउ...."सुरयछलेण-यथा एतेषां पार्वे वक्रता तथा स्त्रीणाम् ; वक्राभिः स्त्रीभिः कामी [पुरुषः] तृणवत् गण्यते ; कामीपुरुषः सुरत मिषेन हन्यते । अब्भहिउ बंकिम-अभ्यस्ता अभ्यधिक वक्रता । तिण विहियउ-तृणकृतः । २४. कवडें सव्वई करेइ-सर्वमपि यत् कार्य करोति तत् कपटेन । २६-३०. इय समलु वि. 'मण्णइ केम, पाउसगिरिणइ जेम-सकलमेतन् मयोदा रहित-पावस गिरि नदी सदृश न मन्यते । ३८. वसुहवीढ-[वसुधापीठ] पृथ्वीमण्डल। ४०. पयारए-प्रकारेण । ४५. णउ पुणु अणुमित्तु वि तियहे जाइज्जइ वीसासु--स्त्रीणां स्तोकं परमाणुमात्रमपि विश्वासः नोत्पद्यते न क्रियते ! ४५. सम्भावदोहिय-सद्भावेन द्रोही। ४९-५०. जो तहि पत्तिज्जेइ सो दुक्खावलियं-ईदृशी युवतीस्त्रीणां यः पुमान् प्रतीति विश्वासं करोति सः दुखश्रेणी प्राप्नोति । ५४. णवणायसहस्स बलु-चणिक्पुत्रस्य सप्तसहस्रभटाः। ५६. जेम"...दिट्टीए-यथा एते वक्राः तथा स्त्रियः हृदये वक्राः। ६१. ससरु-सचाउ-[सशरः सचापः]चाप-सहितः धनुः । ६२. तडितरलु-विद्यत्करवालः।
८-३७.
४. अरि को वि...विग्गहे-किं कोऽपि शत्रुः ममोपरि अग्रतः प्राप्त । ५. नडवेक्खणं-नटप्रेक्षणं। ६. वम्मासिया-मर्माश्रिता, कदर्थिता, विडम्बिता। १३.

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372