Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 340
________________ सुदर्शन-चरित २६१ ८-१९. , १. विड वेस णिएप्पिणु- [विटाः] कामीपुरुषाः वेश्यां निरीक्ष्य वेश्यार्थ युद्ध[ कलहं] कुर्वन्ति । ४. कच्छहिं धरवि-कक्षं धृत्वा। ५. चडुयम्महिचाटुकर्मभिः। ६. विलेवए-विलेपनार्थम् । ८-२०. १. तत्थ-तत्र स्मशाने । ४. णहि. ..मंतेण-मेलापक[सहसङ्गमं] अन्तरेण जीवाशा न भवति तस्याः। ८-२१ २. तहि...सोहहि-तस्याः अभयायाः पादबद्धा अपि न शोभन्ते अप्सरसः । ४. तेहिय-तादृशी। ६. णईए-नद्या। १०. पुरुसा... कीरइ-पुरुषार्थत्वं पौरुषत्व] तावत् क्रियते ११. अवसु-अवश्यम् । १२. खाइहइ-खादिष्यति । १३. विणडेजंतुविडम्बनं [क्रियमाणः]। ८-२२. ३. णिवविदहो...जुया-नृपवृन्दस्य नृपवन्द्यस्य वा धात्रीवाहनस्य[राज्ञः] अति[अनुराग] प्रीतियुक्ता। ५. णिरसिउ-[निरस्तः] तिरस्कृतः । ६. कहि माएकथय हे मातः। ८-२३. १. विसेवि केयणं-प्रविश्य निकेतनं। २. तुलपंके-पल्य पर्यङ्के । ६. बुहीय-विदुष्या पण्डितया। १४. सुर'...."रंभे-देवमन्थनारम्भे। ८-२४. १. पाउ आसवेइ-पापं आश्रवति । २. मज्जवाण-मद्यपान । १३. थूलसण्हपाणभूय-[स्थूल-स्लक्ष्ण प्राणभूताः] तरवः-द्वि-त्रि-चतुरिन्द्रियाः प्राणभूताः स्मृताः । जीवाः पञ्चेन्द्रियाः प्रोक्ताः। एषाः सत्त्वाः प्रकीर्तिताः। १४. सोय-श्रोत्र । १५. सुप्पइण्ण-[स] प्रतिज्ञा । १७. उव्वरिउ-उवृत्तः [उद्धृतः] । जमकरणहो[यमकरणात् ] उपसर्गात् । १८. संहुए वासरे-[सम्भूते संजाते दिने । १. वयपुण्ण-व्रतपूर्णौ । २. णिवपत्ति-नृपपत्नी अभया महादेवी ! ३. एहु मारु-एषः [मारः] कन्दपः । परिचत्तसिंगारु-[परित्यक्तशृङ्गारः] शृङ्गाररहितः प्रोषधस्थः एकवस्त्रे स्थितः । ५. केत्तडउ-कियन्मात्रम् । ६. सच्छेहिं णिम्मीलिअच्छेहि-स्वच्छाभ्यां]निर्मलाभ्यां निमीलिताक्षाभ्यां। ७. उत्तत्तकणयाहउत्तप्तकनकाभः। ६. मुहजित्तमयवाह-मुखजितमृगवाहः चन्द्रः। तियचित्त मयवाह-स्त्रीचित्तमृगव्याघ्रः। ९. णिपवित्ति-अतिपवित्रे। १०. करिऊण आयासुजिनधर्मे [जिनधर्मपालने आयासं ] क्लेशं कृत्वा। १२. माणि-मानस्व ! १५. परजम्मु किं दिठु-[परजन्मः] परभवं केन दृष्टम् । १६. पयपंति-पदपंक्ति ।

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372