Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 339
________________ २६० टिप्पण [प्रजापतिः] कुम्भकारः। ८. मट्टियवाउल्ला-मृत्तिकापुरुषाः। ६. जामिणिहे[यामिन्याम् ] रात्रौ। मयणहो वउ-मदन[स्य व्रतम् । १०. तसु माहप्पे-[तस्य] मदनव्रतस्य माहात्म्येन। ८-११. २. पडिहासहिं-प्रतिभासन्ते, शोभन्ते । ३. हरिसियंग-हर्षिताङ्गाः, प्रमोद प्राप्ताः। रमहिं-रमन्ति, क्रीडन्ति । ४. तसहि-त्रस्यन्ते ! ६. वियप्पु मुणहिंविकल्पं जानन्ति । ८. ताहै..."रणहिं-तस्याः अभयायाः मरणं कथयन्तीव । ९. संक परिसेसवि-शङ्कां [परिशेषयित्वा] त्यक्त्वा, निःशङ्कं भूत्वा । ८-१२. तुहिक्किय थक्किय-[तूष्णीकृत मौनं कृत्वा स्थिता] । ६. रोसु फुरंतियएरोषजाज्वल्यमानया। ७. रक्खवाल कुविय-रक्षपालो कुपितः। ८. अणपुच्छविअपृष्ट्वा । ९. सकज्जविरयंतियहे-स्वकार्य [विरच्यमानया ], कुर्वन्त्या। १०. सुएहि-सुतैः। ८-१४. २. आणमि-आनयामि । ४. कयडंभहिं-कृतपाखण्डैः । २. छुट्ट बाल-विमुक्तकेश [कलापा] । उद्धरणः-- कहिं...."आदि-विमुक्तकेश-काषायैः नग्नेन्धन-बुभुक्षितैः । ___कुब्जान्ध-वन्ध्या-रजकैः दृष्टः सिद्धिर्न जायते ।। ३. साणु-श्वान। ८. वामिय-वामन। १०. उप्पेक्खइ-अपशकुनानवगणयति । ८-१६. ४. साइणी-शाकिनी, डाकिनी । ससंकेय भासणे-तासां संकेतकथनं यत्र [स्मशाने]। ६. थंभण-स्तम्भनम् । ९. अक्कमिउ-आक्रान्तः। १०. वसु-वशः १. कण्णियचूडुल्लउ-कर्णिकाभरणं २. अलिणयणउ-भ्रमरलोचनम् । ३. चक्कइँ-चक्रवाक् । इथियसंगु विवजिवि थक्कई-[स्त्रीसङ्गं विवर्जयित्वा स्थितानि] चक्रवाकाः चक्रवाकीनाम् सङ्गं त्यक्त्वा स्थितानि । अजवि-अद्यापि । कमु-अनुक्रमः। ८-१८ ___१. तासु-नभःश्रिया । १. पहिडउ-प्रहृष्टा। ४. सवत्तिहिं-सपन्याः । केसग्गकेशाग्रम् । ६. आलिंगणहँ-आलिङ्गनाथ । खेड्डेण-हास्येन । ८. कासु वि-कस्यापि ।

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372