Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 341
________________ २६२ टिप्पण ८-२६. १. सुहय जइ इच्छसे...इत्यादि, ता मइँ अणुहुंजहि-हे सुभगसुदर्शन यद्येवंभूतं मन्दिरं इच्छसि तर्हि मां अभयां प्रति रमस्व । ६. अलिणिह-अलिनिभ । १०. समाउलं-[समाकुलं] व्याप्तम् । १२. णिज्झरवंत गया-कपोले मदक्षरन्ताः गजाः। ८-२७. १. सुउ- श्रुतं । कहिंमि-कुत्रापि । विक्खाउ-विख्यातम् । ३. गोवीहिं लोणिमहेनवनीतमयाभिः गोपाङ्गनाभिः सह श्रीनारायणो सुख-भोगं भुङ्क्ते । दणुयारिदनुजारिनारायणः । हरि-गृहे । ६. मयअद्ध-[मृगार्द्ध] चन्द्रस्य मृगः । सिरिविस्समित्तेण-श्री विश्वामित्रेण । ७. आहल्ल...इत्यादि उद्धरण: किमु कुवलयनेत्राः सन्ति नो नाकनार्यः त्रिदशपतिरहिल्यां विप्रभायों स यासीत् । हृदयतृणकुटीरे दीप्यमाने स्मराग्ना वुचितमनुचितं वा वेत्ति कः पण्डितोऽपि ॥ ७. हरि-इन्द्रः। ८. मइँ माणि-मामनुभव [मां भुङ्क्षस्व] । ९. दिट्ठत सय-दृष्टान्तशतानि । १०. खम्भालइ-क्षोभं करोति । ८-२८. २.णियडए-[निकटे समीपं आगत्य । ५. गोपइ-गोपयति । णाहि पलोवइस्वकीय नाभिप्रदेश प्रलोकयति]। ६. सिढिलइ-शिथिलयति । ११. समणिउं मम्मणु-कामोद्रेककारी वचनं जल्पति । १४. णं कट्ठी-काष्ठस्तम्भवत् । ८-२९. ___१. दोच्छियउ-निर्भसितः। ३. पिसुणावयार-[पिशुन]दुर्जनावतार। ६. देवथाणु-ईश्वरः। ६. भइरवम्मि-भैरवझम्पायाम् [भृगुपाते । १०. रइसुहवहाहि-रतिसुखावहाभिः[स्तनैः]। ११. घण-पाषाण। १४. कुरुखेत्ते गहणुकुरुक्षेत्रे तीर्थे गमनम् । १५. हयास-हे दुष्टचित्त हताश । १६. गयकणखलम्मिगजकनखले तीर्थे । १७. पियरपिंडु पाडिउ-पूर्वजेभ्योः पिण्डदानं पूर्ण दत्तम् । २८. पिहुलडहरमणि-[पृथुल] विस्तीर्ण[मनोज्ञ]कटिप्रदेशे। २१. उरु-हृदय । २६. असगाहु-[असदाग्रहः] दुराग्रहः । सल्लइ-शल्यति । मेल्लहि-मुच्च[स्व] । ८-३०. ३. अहवा...भज्ज-अथवा कथं]मम अनादरः करोषि अद्य। ५. पग्गि द्रोपदी(१) । 'हउँ पग्गि व पई वइसेवि जाय' वा पाठः। ७.तियढङ्सु-स्त्रीसाहस । ८. सयणि सुहाविणि-सुखकारी[शयने]शय्यायाम् । ६. णिफंद-[निष्पन्द] निश्चला।

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372