Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa
View full book text
________________
सुदर्शन-चरित ।
२८६ जायते तेन किं किं न पर्याप्तम् न पूर्णम्। ६. सो को पि...पडिहाइ-स कः प्रियतमः भवति येन प्रियतमेन विना रतिसौख्यं कथमपि न [प्रतिभाति प्रतिभासते। ११. जेणायण्णियमित्ते-आकर्णित-श्रुतमात्रेण येन सुदर्शनेन प्राणवल्लभेन । ण माइन माति । १२. संबंध-आलिङ्गनम् । १४. विहु-विधु[सूर्यः] । लहइ....पोमिणीकमलिनी पद्मिनी सुखं लभते दृष्ट सति । १६. परिभाविऊण-[परिभावयित्वा] विचारं कृत्वा । १७. सुहावह चिंतियउ-[सुखावहं] सुखप्रापकं च मनसि चिन्तनीयं वचनं । अच्चग्गलु-अत्यग्रम् , अत्यधिकम् । ८-५.
१. जाइ...कुलउत्तिहे कुलवन्तीनां शीलगुणसहितानां[कुल]पुत्रीणां एकैव [कान्तः]भर्ता भवति । २. देवहि...दिण्ण उ-देवब्राह्मणसाक्षीकृत्वा याः परिणतीः ६. सेच्छ-स्वेच्छा। णाह-नाथः]भर्ता। ७. तियहि-स्त्रियः। १०. ताहँ-तासां असतीनाम् । ११. तं खजइ...पावइ-तत् सौख्यं भुङ्क्ते यत्सौख्यं भर्चः सकाशात् प्राप्यते । १३. मयरद्धउ-[मकरध्वजः] कामदेवः । १५. जं पइँ जंपिउ-यत् त्वया जल्पितम् । ८-६.
१. गुणगणसहिउ-सम्यक्त्वव्रतधारी। २. पर महु...परत्तु-परन्तु]मदीयं हृदयं मम वशे नास्ति । ३. उवहाण-दृष्टान्तानि । ४. को ण...उवएस कहंतुपरेषां उपदेशान् कथयन् कः पण्डितो न। १०. वाइ-वातः । १२. सुपइण्णसुप्रतिज्ञा । १७. रहसे...परिच्चएवि-एकान्ते शीलं त्यक्त्वा।
८-७.
१. पासिउ-पार्श्वस्थ । जुवइहे-युवतीनाम् । मंडणु-आभरणम्।२. णीय-नीता। ३. अणंतमइ-अङ्गदेशे चम्पापुरे श्रेणिक[स्य] प्रियदत्ता भार्या अङ्गवती पुत्री अनन्तमती। ५. मायउ-मातरः । ७. जायउ-[जातः] जनितः । ८-८.
३. पलीविए-प्रज्वलितया। ४. सयाणउ-[सुजानकः] ज्ञाता, चतुरः । ५. हाहारउ-अपकीर्ति । १०. अइरेण-[अचिरेण] शीघेण । ८-९.
१. पेयवणे-प्रेतवने । गिज्झु-गृद्ध-राक्षसः । ५. जोव्वणइत्ते-यौवनत्व । ८. ण फिट्टइ ... असगाहु-[अस्या]: एतेषां असनाहः न [स्फिटति] गच्छति । । ८-१०.
१. अकज्ज-[अकार्य] पापकार्य, अधर्म । २. कवणु' ...."पत्तिहे-वसुधाधिपपल्याः] धात्रीवाहनस्य भार्यायाः कः दोषः अपितु न । ५. ताए-तया पण्डितया। धीरी होहि-स्थिरा भवतु । ६. अच्छउ....."हारउ-सुदर्शनः तव हृदये [दोलायमान हारमिव वसतु] आलिङ्गनं ददतु । ७.पियइँ-प्रियाणि । गेह-गृहाणि । पयावइ

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372