Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 336
________________ सुदर्शन-चरित . २८७ ७-१५. १. लया... "णिरंधए-लतागृहे किं भूते वल्लीगृहे ? पीतवर्णे रन्ध्र-छिद्ररहिते] ४. सा भणइ... 'असोउ-स्त्री भणति हे भर्तः स्वामिन् यः अशोकः शोकरहितः स [अवश्य] विकसति । वियसइ-[विकसति हसति । ५. सिरिहलाइं-श्रीफलानि, नारिकेलफलानि, लक्ष्मीफलानि पुण्यफलानि मृष्टानि [मिष्टानि भवन्ति । ६. वयह[बकानां] पक्षिणां । कहिं ....."हवंति-हे भत्तु: स्वामिन् प्राणनाथ सरसैः रसयुक्तानां किं व्रतानि भवन्ति । ७. विसहरु-विषधरः हृदः, सर्पः। ८. को वि....""काउकोऽपि भाषति हे प्रिये हे कान्ते कः कः कं कं [कृत्वा] भाषते । सुउ-श्रुतम् । कंठणाउकण्ठनादः। कंतारयाई-वनानि, कान्तारतानि । ७-१६. ३. तो णिवेण' ...."मणहर-तदनन्तरं धात्रीवाहनराज्ञा समस्तलोकेन नन्दनवनमध्ये सरोवरं एवं विधं [मनोहरं] दृष्टम् । ६. कल-मनोज्ञः। ८ अणिलविहुय[अनिलविधूत] वायधुनित । १०. करिरहंग-चक्रवाकः । 2. पवण्णिउं.....तारिसा-तादृशी जलक्रीडां वर्णयितुं कोपि न शक्नोति । ७. तिसाइं-तृषाभिः । ९. ऊरु-स्तनौ। १०. काहि..."दिण्ण-कस्या अपि स्त्रियाः [रमणे] भर्तरि दृष्टिदत्ता। ७-१८. १. सुटठुद्धपत्तं-शोभनोष्टार्द्धपत्रम् । दिय दत्त । २. कहिं वि-कस्मिन् स्थाने। ४. अइतरल-अतीवचपलस्त्री। ६. तहि-रक्तहस्तपादेषु कमलं ज्ञात्वा । ७. घुसिणरस-केशररस। १०. मुहपरिमलं हरिसवसु..."सयदलं-हर्ष प्राप्तः भर्त्ता हस्तात् कमलं क्षिप्त्वा स्त्रियाः मुखपरिमलं [पिवति] ग्रह्णाति । १३. को वि-[कोऽपि पुमान् । १५. पियफरिसणं-प्रियस्पर्शनम्। १६. बहल . "रइगुणं-रतिगणं [°गुणं] बहुलभूतं श्रान्तः [श्रान्ता ?] सन् परिहरति । १७. तणुघडण-शरीरसंघट्टनेन स्त्रीभर्ताभ्याम् । १८. सहहि शोभते । २०. तो तरुणिहिं...."णियतणु-युवतीभिः सह अभया [ सरोवरात् ] निःसता निजशरीरं प्रसाधयति मण्डनं करोति । ७-१९. १. दुरेहु... ... .."सत्तओ-जातिपुष्पकलिकायां सक्तः [द्विरेफः] भ्रमरः । ५. सिहिणहं उवरि-स्तनयोः उपरि । ७. महुसिरोहिं-[मधु] वसन्तश्रियः । ७. थङ्ग्रह .........."गुणवंतु वि-कठिनस्तनयोः अग्रे लोट्यमानः नमन् सन् [गुणवानपि हारः] मध्यस्थितिं न लभते। ८. मेहलाए. ... ..."संपाइउ-मेखलया यत् हुतभुक् सेवितः तपः कृतः [तेन] तपसः फलेन अभयानितम्बः प्राप्तः। ९. मंजीर......"घोसइ, चलणजुवलुल्लउदुलहउ... .... 'भल्लउ--मया मीरयुग्मेन लब्धं समीचीनं [दुर्लभं] चरणयुग्मं [इति] घोषयति इव । १२. गउ णयणंदिउ पुरवरे-न्यायेन वर्द्धितः लोकः चम्पापुरे आगतः । पुष्पिका :-- पइण्णसंबंधयं-प्रतिज्ञासम्बन्धकम् ।

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372