Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 334
________________ सुदर्शन-चरित २८५ ७.४ २. वयंसि-[वयस्या] हे सखि । ५. गय-[गता] गत्वा। ६. तुह...वेयणतव मित्रस्य कपिलस्य मस्तके वेदना वर्धते । ७. अवियप्पु-अविकल्पवशेन । १६. आहाणउ-आख्यानकम् । हियत्थे-हितार्थेन, सत्यार्थेन । १९. संढउ मई इहअहं नपुंसकोऽस्मिन् भवे । २३. दूरयरपियाण-दूरतरप्रियाणाम् । ७-५ १. मलयद्दिमारुओ-[मलयाद्रिमारुतः] मलयाचलवातः । २. स माणिणीणं ... सुभए-वसन्तः मलयाचलवायुर्वा अभिमानिनीनां युवतीनां अभिमानं टालयति । ४. जहिं-वसन्तमासे । छप्पर-भ्रमरः । ५. जो मंदार...कुप्पइ-यो मन्दारपुष्पे कुप्यति, यो मन्दारं त्यजति । पक्षे मृदु-कोमल-सरलस्वभावे पुरुष यः कुप्यति । कुडा-कुटकोटकी पुष्पे । ६. केयइ-केतकी । ६. जिणहरेसु...सुचञ्चरि-जिन[गृहेषु] प्रासादेषु प्रारब्धा पूजा। ११. अहिसारिहिं....गम्मइ-[अभिसारिकाभिः] कुलटाभिः स्त्रीभिः सङ्केतस्थानं पुरुषं प्रति गम्यते। गयवईहि-गत पतिकाभिः]भर्तृकाभिः स्त्रीभिः । १२. पिय-प्रिया । पहियह डोलिजइ-पथिकानां कामदुःख उत्पद्यते, गमनं क्रियते । १४. णरवइ-धात्रीवाहन । २. सुप्फुल्लियं-फलितं पुष्पितम् । ३. धुमुधुमिय महलई-गमनावसरं ज्ञात्वा एवंभूतानि वाजित्रैः [वादित्रैः] वाद्य-वाद्यानि [वाद्यानि वादितानि । ७-७. ७. हिट्ठा-हृष्टा। ७.८. १. सरं-सरश्च शरः । पत्तविसेसभूसियं-पत्रं वाहनं पर्णानि च, नृत्यपात्रमण्डितः । सुहालयं -शुभालयं, सुखालयं । सक्कइविंदसेवियं-शक-उपेन्द्रेण नारायणेन लक्ष्मणेन सेवितम् ; पक्षे-पक्षिभिः [सत्कविवृन्दैवा] सेवितम् । २. सुणाययं-नागाश्च न्यायः । णिउ व्व-नृप इव । ३. रंभा 'कोमल-कदलीवत् कोमलजङ्घा, उरु, वनपक्षे रम्भा कदलीवृक्षः,। ४. पवरलयाहर-कदलीगृहं रम्यं आवासम् । पसूण-[प्रसून] । पियंसण-वस्त्र। ६. सिहि-[शिखि] मयूर। ११. चंदण...... वण्णकेशरचन्दनैमनोहरवर्णः। १२. बहुभुयंग सेविय-कामीपुरुषैः सः सेविता वा। हरिवाहण-अश्ववाहन, सिंहवाहनश्च । १३. सुमंड-बलात्कारः, पक्षे-स्थूलः। १४. तरु"....."राएं-तत्र वने राज्ञा तरुराजिः वेश्या इव [दृष्टा] १७-१८. रायागमणेण अग्धंजलि व पयासइ-धात्रीवाहनराजा आगते वनश्रेणिवेश्या अर्घपात्रं प्रकाशत इव। ७-९. " १-२. वयंसीहि सायरसेणपुत्तिया सहेइ-सखीभिः सह मनोरमा शोभते । ४. उपहाविय"..... "तृप्ति नीताः बान्धव-सुहृदां लोचनानि यया मनोरमायाः।

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372