Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 332
________________ सुदर्शन-चरित २८३ भटैः । दप्पुब्भडेहिं-दर्पोटैः] हुङ्कारमानैः । सेविजहिं-सेव्यन्ते । ७. आरुहहिंचटन्ति । १०. माणिज्जहि-भोग्यन्ते । ११ जियहो-जीवस्य । १२. अणथमियहो फलु-रात्रिभोजन[त्याग]स्य फलम् । ६-१४. जा जुवइ विविहरसं चयति-या युवतिः एवंभूतं रात्रिभोजनं त्यजति सा एवंभूता जायते । जह विसं-यथा विष हालाहलं मुश्चति तथा रात्रिभोजनं मुश्चति । ३. कुडिलालय-कुटिलअलकाः। ४. सिद्धदसण-स्निग्धदशन । ५. भुय-भुजा । मज्झंकिस-मध्ये कृशा। ६. जणिय रइ-उत्पादित सौख्या। ७. वेल्लि व हलहलियफलफलितवेल्लीसहशा। ८. बुहथणिय-बुधैः विद्वद्भिः स्तुता। ९. पाणपिय[प्राणप्रिया] वल्लभा कान्ता। १४. सहयरिहिं-सहचरीभिः। १५. सुहसय जिविसुखशतानि भुक्त्वा । वइरायवंत तउ पालइ-वैराग्यवती भूत्वा तपः पालयति ! ६.१५. १-२ कुगुरुकुदेव...इत्यादि-याः युक्त्याः रात्रिभोजनं कुर्वन्ति ताः एवम्भूताः भवन्ति ज्ञेयाः । १. मयपत्तिओ-मद[प्रमत्ताः]मत्ताः। २. कंचाइणि सरिच्छओकात्यायनीसदृशाः ३. रयभुरकुंडिउ-रत[भार]विह्वलाः, भोगेन विह्वलाः, लम्पटाः भवन्ति । ४. चिब्बिरणासिउ-[चिपटी] नासिका। ५. विसरिसभालउ-विसदृश[भालाः]मस्तकाः ११. पेसणसारिउ--परगृहवतार्याः[१]। विप्पियगारउ-विप्रियकारिकाः। ६-१६. __२. उद्धंकियकरो-ऊर्ध्वकृतं शुण्डादण्डम् । ४. जा घिप्पइ...करिणा-यावत् [स नरः] गजेन गृह्यते । हरिणा-सिंहेन । ५. अडउ-अन्धकूपः । ७. अहो जोयइअधः विलोकते। ६. किण्हसियाभूसय-कृष्णश्वेतमूशकौ । कुरुडहिं-छेत्तु लग्नौ १२. गलिउ-गलितम् । १३. तहो राओ-मधुकरीणां रवः । १५. खिल्लविल्लसंजोएंहलन[चलन] संयोगेन । १६. जीहहो-जिह्वायाम् । १. महुयरी-[मधुकरी मधुमक्षिा । ४. मिच्चु-मृत्युः। ५. भायणु-भाजनं स्थानम्। ७ मइदक्ख-हे मतिदक्षः। ८. दुच्चजु-दुश्चलः । १२. जे-[येन] तपसा। भव भव णिण्णासइ-भवे भवे कृतं पापं निर्नाशयति । - १. गयचरित्तउ-[गतचरित्रः] चारित्ररहितः दीक्षां विना। ४. संखित्तउसंक्षिप्तः[संक्षेपतः]। ५. अणुजायउ-अनुजातम्। ६. अज्जलोए . किज्जइआर्यलोके दाक्षिण्यं क्रियते । ६. मम्मिलहं छंदें वत्तिज्जइ-मर्मिणां छन्देन वर्तनम् । णियकज्जें...गणिज्जइ-स्वकीयकार्येण गर्दभः गुरु इव गण्यते। १०. पडुयउप्रकटम्। १३. मायारउ-मायारतः] कपटी। १४. कासु वि पियारउ ण होइकस्यापि वल्लभः न भवति ।

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372