Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa
View full book text
________________
२८२
टिप्पण
६-७.
१. सल्लकसा यगारवे - शल्यत्रय, गारवत्रय, कषायचतुष्कं । सम्मं - सामायिकं । २. समया चित्ते - समता चित्ते, सर्व सावद्यविरतोऽस्मि । दो मुकम्मंनिर्दोषधर्मं स्मर्यते । ५. मयण - मदन । ६. सुहनिवाणु - पुण्यनिधानपात्रं ।
६-८.
९. ऊसरछेत्त - ऊषरक्षेत्रे । १०. कंचरणमणि - गणोहु सयणासणु उद्धरण :गौमं गजवाजिनो भूमिमहिलादासी - तिलस्यन्दनम् । सद्गेहं प्रतिबद्धमन्त्रदशधा दानं शठैः कीर्त्तितम् ॥ तद्दाता कुगतिं प्रव्रजत्वा पुर हिंसादिसंवद्धनात् । · नेतापि वचं सदा त्यज बुधैः निन्द्यं कलङ्कास्पदम् ॥
१२. चयवि - त्यक्त्वा ।
६-९.
१. चइवि - चयुत्वा । ३. उवयरियई खलयणे किं करंति - दुर्जनलोके उपकारं [कृतं ] यथा वृथा याति । ७. तुंगीहि रात्रिषु । ८. तहिँ समये - रात्रिसमये । ११. अडंति - अटन्ति गच्छन्ति जीवाः । ११. एविणु पतंति - आगत्य जीवाः पतन्ति । १४. सीलु विवज्जेवि - दयां वर्जयित्वा ।
६-१०.
६. गुग्गुलं - कषाया
१. त ''खिज्जए - तनुः दुर्बलो भवति । ३. महउ सुहभावणं - शुभभावनां ध्यान जापादिकं करोतु वृथा । ५. करणखल - तीर्थ । म्बरम् । ७. णवउ-नमतु । ८. गोग्गहे - गोग्रहे । ६ देउ - दंदतु । पेसणं[प्रेषण ] आज्ञा । १०. कव्वञ्च्चणं - काव्यपूजनं । - ११. तणु जि परिखिज्जए - एतैः कृत्वा शरीरं क्षीयते ।
६-११.
१. के वि- मिध्यादृष्टयः । ६. पंगु-मंट - वामनः लोलः । १६. मग्गमाणयाचमानः । १७. पाठान्तरः- चंडियाहिं अग्गिमाहिं ठेल्लिताहि-चण्डिकाभिः खीभिः [प्रेरिताः] ठेल्लिताः पतन्ति । २३. संतावइ - दुःखं प्राप्नोति ।
६-१२.
१. कलुणकारया - करुणाकारकाः । ७. पयंति - पचन्ति । ६. रिहउ जिवंति - काकवत् जीवति । १२. सिय- श्री । १४. इय जाणेविणु वज्जहिं - इति रात्रिभोजन[स्य ] बहून् दोषान् ज्ञात्वा ये [ रात्रिभोजनं ] वर्जयन्ति । १५. पाठान्तरःदियरु व्व व भासहिं- वपुः भासन्ते, भास्कर इव शोभन्ते ।
६-१३.
२. तियसपुज्जिया - [ त्रिदशैः ] देवैः पूज्याः । इंद उव्व - इन्द्रसदृशाः । विदुरसहासवज्जिया - [ विधुर] कष्टानां सहस्र [वर्जिताः ] रहिताः । ६. साउहभडेहिं - सायुध

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372