Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa
View full book text
________________
सुदर्शन-चरित
२८१ . जलचन्द्रो मतः साङ्ख्यैः भौतिकं गृहदीपवत् ।
चार्वाकैः पञ्चभूतात्मा विप्रैर्घट-चटकवत् ।। ६.२.
१. सुहुमत्तससमिद्ध-[सूक्ष्मत्रससमृद्धाः] सूक्ष्मजीवभृताः। २. णेय-नैव ! ६. तं जो घोट्टए-यः पुमान् मद्यपिवति । ७. कविल-[कापिलः] चार्वाक् [साङ्ख्य]? ८. अभणिउ जंपइ-अयोग्यवचनं जल्पति । रंगइ-रङ्गते, क्रीडति । ९. माउ जि संगइ-मातृ सह संङ्गं करोति । ११. विहत्थहो-विक्लवः । १४. मंडल-श्वानः।
३. सुक्कसोणिएहिं जाउ-शुक्रशोणिताभ्यां जातं। ४. विहत्थु-बीभत्स । दुगुंछ-[जुगुप्सितं] निन्दितम् । ६. एरिसं-ईदृशम् । असेइ-भक्षति । ८. एयचक्के जो पहाणु-एकचक्रपुरे बकराक्षसाभिधानः । ९. असंतु संतु-अश्नन् भक्षन् सन् । १०. आसि विप्प वोमे जंतु-पूर्व विप्राः व्योम्नि आकाशे यान्ति स्म ।
१. भयाणणे-भयानके। णियवि-दृष्ट्वा । महुयरीण छत्त-मधुकरीणां छत्रम्। ३. मच्छिय-मक्षिका । पेच्छिनइ-दृश्यति। चिलिसिजइ-दूष्यते । ५. अयाणु मइमोहिउ-मतिमोहित अज्ञानी। ६. जीहिंदियवसु-जिह्वेन्द्रिय [वशः] लम्पटः। ८. सुइ सुइ-[शुचि शुचि अतिपवित्र । खउ गच्छइ-[क्षयं गच्छति] मरणं प्राप्नोति । ९. बारहगामडहणे जं कहियउ-(भागवते) उद्धरण :
न ग्राह्याणि न देयानि षट्वस्तूनि च पण्डितैः । अग्निर्मधु विषं शस्त्रं मद्यं मांसं तथैव च ।। सप्तप्रामेषु पत्यामग्निना भस्मसात् कृते ।
तस्येतज्जायते पापं मधुविन्दृय भक्षणात् ।। ११. आसि काले-पूर्वकाले, शास्त्रे पुराणे। संदरसियदुहमलि-[संदशित] दुःखमलिनकारणं, पापकारणं। ६-५.
४. सिद्ध भवासियभेयहिँ-सिद्ध-भवाश्रितभेदाभ्यां, सिद्धजीवराशिः संसारी जीवराशिश्च । ६. भवासियो-भवाश्रयिनः। १०. कम्मपयडिधम्मा-[ कर्म प्रकृति धर्माः] कर्मसहिताः। १४. दुत्थो-दुस्थः, दुःखी। १५. ण कीरए-न क्रियते । १७. तसु काई सीसए-तस्य किं कथ्यते । २०. इयरह-[इतराणाम्] त्रसानाम् । पिउ देवत्थु वि-पितृ-देवतानिमित्तम् । ६-६.
१. सपरहिययरा-स्व-परहितकरा वाणी। ५-६. सिरिभूइ वणिवरहो रयणाई हरिवि-श्रीभूति[नाम्ना नृपतिः] समुद्रदत्तस्य [वणिग्वरस्य] पञ्चरत्नानि [हृत्वा] गृहीत्वा । ८. चडुल...."भंजणं-चपलतरमनः प्रसारं परिभञ्जनं कुरु । ९. परिसेसणंनाशनम् । १२. सब्भए-श्वभ्रे नरके। १६. रइभंजणं-[रतिभञ्जनं] प्रीतिनाश । १९ संखलु-[शृङ्खला ] दोर ।

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372