Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 328
________________ सुदर्शन-चरित २७९ ८. मोया - [ मोदकाः ] मोदकसमूह । मणमोया - मनमोदकाः । ६. उवणिय - उपनीताः । १०. णाणा तिम्मणाइँ - नानाप्रकारशाकानि । तिम्मणा हूँ - स्त्रीमनानि [स्त्रीमनाः ] | १३. मरट्ट - गर्वः । १४. रहसंकिउ - एकान्ते कृतम् दुष्टकार्यमिव । १५. केहरकीदृशम् । १६ गेहिवि रुि - सुसंग्रहीत्वा । अइतित्तिए - अतितृप्त्या । ५-७. ३. जेमियणराहँ-भुक्तनराणाम् । ५. पूयहलु - पूगफल: । पण्णु - [पर्णः ] पान | १०. णं अत्थवंतु सोवयविचित्तु यः अर्थवान् न च पदार्थवान् स व्रतेषु चित्तो भवति, सूर्य पक्षे अस्ताचले वर्त्तते उद्गम अस्तंगमन-प्रतिज्ञाचित्तो । ११. णिडुहणहेउ - निर्दहन हेतु । हुयवहहो तेउ - वैश्वानरस्य तेजः । १२. माणिणि विताउपश्चिम [दिशा] स्त्रियः । राउ - रागः । १३. जाणिवि भवित्ति - कालेन भवितव्यतां ज्ञात्वा स्त्रीषु पुरुषमिलनं भविष्यति [ इति] भवितव्यतां ज्ञात्वा । १४. गहतरुवरासु फलु - गगनवृक्षस्य फलम् । १६. जर जणिय रार - लोकानां रागमुत्पाद्यः । कंदप्पराउकन्दर्पस्य रागपुञ्ज इव सूर्यः वा कन्दर्पराजा । १७ - १८. सिरितिया रविकणकुंभु ल्हसियर - नमः श्री स्त्रियः रविः कनककुम्भ इव पतितः पश्चिम दिशायाम् । १९. हसिरितियाहि चंदुज्जलाहिं इति वा पाठः । २० पहराहउ आरन्तर संतावजुओ-चतुः प्रहारैः [प्रहरैः] हतः आरक्तः सन्तापयुक्तः । रवि सायरे जाम निमज्जइ [ सूर्यः] पश्चिमसमुद्रे पतति यावत् । २१. सो उद्धवइ - उर्द्धवम् पतत् सूर्यः । णिसिं रक्खसिए - रात्रि राक्षस्याः । ५-८. ४. गह १. सूर - पराक्रमी, सूर्यश्व; अत्थमियउ - मरणं अस्तं च । २. जो वारुणिहिं रन्तु यः वारुण्यां दिशायां रक्तः सूर्यः सन् । वारुणी-मद्यं, सूर्य पक्षे पश्चिम दिशा । कवणुण कवणु णासए - कः कः न नश्यति, अपितु नश्यति एव । ३. णहमरगयभायणुनभोमरकतभाजनः । संझाराउ घुसिणु - सन्ध्याराग एव केशरः । मङ्गल, बुध, बृहस्पति नक्षत्राणि । कुवलय - कमलानि । ५. मंगलकरणुराइय णिसितरट्टि पराइय - मङ्गलकरणार्थं प्रीत्या रात्रिस्त्री आगता । ६. णं संतोस कहि मि ण माझ्य - रात्रिस्त्री सन्तोषेन [ कुत्रापि ] न माता [मान्ती ?] विस्तारं प्राप्ता । ७. बहुअए जुउ रइहरे पइसंतउ - वध्वा युक्तः रतिगृहे प्रविशन्; यत्र समा च वधूवर रतिगृहे याति तत्र समा च रात्रिस्त्री सामग्रीं कृत्वा वर्धापनार्थ आगता । ८. पडिहासइ - प्रतिभाषते । करिणिए-करिण्या । ६. सिरिचक्कहूंश्री [ चक्रेण ] - नारायण इव । १०. गोरि - तियक्ख हूँ - गौरी-ईश्वरौ । रइमयण हूँ - रतिरामीमदनौ । पयक्खइँ हुइँ - प्रत्यक्षौ जातौ । ११. चंदणतिलयहिं महमहिउ - वनपक्षे चन्दनवृक्ष तिलकवृक्षैः महिमाट: । णहलग्गचा रुवण दावइ-नभो लग्न चारुवृक्षवनं दापयति दर्शयति, [ वधूपक्षे रतिक्रीडायां ] नखलग्नचारुवणं दापयति । १२. जोव्वणु वपु घण्णङ सेवइ - यः सुदर्शनः मनोरमायाः यौवनवनं सेवते स धन्यः । उद्धरण :- बाहुद्वन्द्वमृणालमास्यकमलं लावण्यलीलावती श्रोणी-तीरलता च नेत्र- सफरी धम्मिल्ल-से [शै]वालयं [कं ]।

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372