________________
सुदर्शन-चरित
२७९
८. मोया - [ मोदकाः ] मोदकसमूह । मणमोया - मनमोदकाः । ६. उवणिय - उपनीताः । १०. णाणा तिम्मणाइँ - नानाप्रकारशाकानि । तिम्मणा हूँ - स्त्रीमनानि [स्त्रीमनाः ] | १३. मरट्ट - गर्वः । १४. रहसंकिउ - एकान्ते कृतम् दुष्टकार्यमिव । १५. केहरकीदृशम् । १६ गेहिवि रुि - सुसंग्रहीत्वा । अइतित्तिए - अतितृप्त्या ।
५-७.
३. जेमियणराहँ-भुक्तनराणाम् । ५. पूयहलु - पूगफल: । पण्णु - [पर्णः ] पान | १०. णं अत्थवंतु सोवयविचित्तु यः अर्थवान् न च पदार्थवान् स व्रतेषु चित्तो भवति, सूर्य पक्षे अस्ताचले वर्त्तते उद्गम अस्तंगमन-प्रतिज्ञाचित्तो । ११. णिडुहणहेउ - निर्दहन हेतु । हुयवहहो तेउ - वैश्वानरस्य तेजः । १२. माणिणि विताउपश्चिम [दिशा] स्त्रियः । राउ - रागः । १३. जाणिवि भवित्ति - कालेन भवितव्यतां ज्ञात्वा स्त्रीषु पुरुषमिलनं भविष्यति [ इति] भवितव्यतां ज्ञात्वा । १४. गहतरुवरासु फलु - गगनवृक्षस्य फलम् । १६. जर जणिय रार - लोकानां रागमुत्पाद्यः । कंदप्पराउकन्दर्पस्य रागपुञ्ज इव सूर्यः वा कन्दर्पराजा । १७ - १८. सिरितिया रविकणकुंभु ल्हसियर - नमः श्री स्त्रियः रविः कनककुम्भ इव पतितः पश्चिम दिशायाम् । १९. हसिरितियाहि चंदुज्जलाहिं इति वा पाठः । २० पहराहउ आरन्तर संतावजुओ-चतुः प्रहारैः [प्रहरैः] हतः आरक्तः सन्तापयुक्तः । रवि सायरे जाम निमज्जइ [ सूर्यः] पश्चिमसमुद्रे पतति यावत् । २१. सो उद्धवइ - उर्द्धवम् पतत् सूर्यः । णिसिं रक्खसिए - रात्रि राक्षस्याः ।
५-८.
४. गह
१. सूर - पराक्रमी, सूर्यश्व; अत्थमियउ - मरणं अस्तं च । २. जो वारुणिहिं रन्तु यः वारुण्यां दिशायां रक्तः सूर्यः सन् । वारुणी-मद्यं, सूर्य पक्षे पश्चिम दिशा । कवणुण कवणु णासए - कः कः न नश्यति, अपितु नश्यति एव । ३. णहमरगयभायणुनभोमरकतभाजनः । संझाराउ घुसिणु - सन्ध्याराग एव केशरः । मङ्गल, बुध, बृहस्पति नक्षत्राणि । कुवलय - कमलानि । ५. मंगलकरणुराइय णिसितरट्टि पराइय - मङ्गलकरणार्थं प्रीत्या रात्रिस्त्री आगता । ६. णं संतोस कहि मि ण माझ्य - रात्रिस्त्री सन्तोषेन [ कुत्रापि ] न माता [मान्ती ?] विस्तारं प्राप्ता । ७. बहुअए जुउ रइहरे पइसंतउ - वध्वा युक्तः रतिगृहे प्रविशन्; यत्र समा च वधूवर रतिगृहे याति तत्र समा च रात्रिस्त्री सामग्रीं कृत्वा वर्धापनार्थ आगता । ८. पडिहासइ - प्रतिभाषते । करिणिए-करिण्या । ६. सिरिचक्कहूंश्री [ चक्रेण ] - नारायण इव । १०. गोरि - तियक्ख हूँ - गौरी-ईश्वरौ । रइमयण हूँ - रतिरामीमदनौ । पयक्खइँ हुइँ - प्रत्यक्षौ जातौ । ११. चंदणतिलयहिं महमहिउ - वनपक्षे चन्दनवृक्ष तिलकवृक्षैः महिमाट: । णहलग्गचा रुवण दावइ-नभो लग्न चारुवृक्षवनं दापयति दर्शयति, [ वधूपक्षे रतिक्रीडायां ] नखलग्नचारुवणं दापयति । १२. जोव्वणु वपु घण्णङ सेवइ - यः सुदर्शनः मनोरमायाः यौवनवनं सेवते स धन्यः ।
उद्धरण :- बाहुद्वन्द्वमृणालमास्यकमलं लावण्यलीलावती
श्रोणी-तीरलता च नेत्र- सफरी धम्मिल्ल-से [शै]वालयं [कं ]।