________________
२७८
टिप्पण
५-२.
२. ताए-तेन बोधिना। ५. खेलंतें-क्रीडता। ६. काय वि-काऽपि । ८. अब्भत्थण-अभ्यर्थना । अवहेरहि-अवधीरयति, अनादरं करोतिः। ९. अत्थिययाचक। ११. उद्धरण-दद्यात् सौम्यादृशं वाचमभ्युत्थानमथासनं ।
शक्त्या भोजन-ताम्बूलं शत्रावपि गृहागते ।। एह्यागच्छ समाश्रयासनमिदं कस्माञ्चिरादृश्यते । का वार्ता अतिदुर्बलोसि भवान्प्रीतोस्मि ते दर्शनात् ।। एवं नीचजने पि कर्तुमुचितं प्राप्ते गृहं सर्वदा ।
धर्मोऽयं गृहमेधिनां निगदितः प्रा लघुस्वर्गदः ।। ५.३.
१. पभणहु-कथ्यताम् । णिय मणिठु-निजमनोऽभीष्टं कार्यम् । ३. ओया. नेणम्हइँ-येन कारणेन वयं आगता। ५. इंदिदिरसंपइ-भ्रमरसम्पत् । ६. बालहो" जाणहो-बालयोः पुत्री-पुत्रयोः विवाहः कर्त्तव्यः । ७. पडिवण्णउ-अङ्गीकृतम्। ८. वियक्कु णस्थि-वितर्क-विचारः नास्ति । १०. तंबोलहत्थु-ताम्बूलहस्तःश्रेष्ठी। जोइसगंथकुसलु-ज्योतिष्कग्रन्थकुशलः। ११. जोइसिउ-ज्योतिष्कः । गुस्थणवसिउमुरुजनवशीकृतः । १.२. सुहदसणहो-सुदशनस्य । वरलग्गु कहो-वरलग्नं कथय । तेण वि-श्रीधरेण [नाम्ना ] ज्योतिष्केन ।। ५-४.
१. सुजवारए-[सूर्यवारे] रविवारे । २. सिवजोयए-शिवयोगे । मूलरिक्खेमूलनक्षत्रे । पंक्ति १-४:- वैशाख[मासे] शुक्लपक्षे पञ्चम्यां तिथौ रविवारे मूलनक्षत्रे कौलवकरणे शिव नाम योगे घटी-दिवसे पल ४५ मिथुनलग्नवहमाने लग्नः [स्थापितः] । १०. सच्चुवहाणु-सत्यः पाख्यानः एषः। ११. समरट्टियहिँ तरट्टियहि - सगर्वाभिः स्त्रीभिः।
५-५.
१. समञ्चिउ-[ समर्चितः] पूजितः। २. सियपरिहण-श्वेतपरिधानः । बाउहरम्मि पइठु-मातृगृहे प्रविष्टः। ७. णिकेयहो-गृहात् मण्डपात् । लेविणु कंत विणिग्गउ-कान्तां भार्या गृहीत्वा, भार्या स्कन्धे कृत्वा विनिर्गतः। सराउ सपीलुसरोवरात् हस्तीव। ९. पयक्खिण... .. दिति-प्रदक्षिणां द्वावपि पार्श्वयोर्ददतो। ९. गिरिंदहो....."सहंति-उदयाद्रौ-पर्वते रत्नादेवीसमेतः सूर्य इव शोभते । १०. विजुलकंद-विद्युत्-मेघौ। १४. पईवउ-प्रदीपाः । खट्ट-पल्यङ्कः। समप्पहसमर्पयति । १६. आसत्तहिं-आसक्तयोस्तयोः ।
१. इंदियवग्गमोयणं-[ इन्द्रियवर्गमोदनं ] . पञ्चेन्द्रियाणां आनन्दकारी भोजनम् । २. आहुंजेइ-भुङ्क्ते। ४. कलविभत्तु-कलमशालिनो ओदनम् ।