________________
सुदर्शन-चरित
२७७ १४. इय गिर सुणेवि-कपिलस्य वचनं स्त्रीवर्णनं तथा लक्षणं श्रुत्वा । तहो-तस्याः। १५. सुण्णमणु-असावधान । झिज्जंततणु-शरीर झुरन्तम् धूजन्तम् । वणिसुउ-सुदर्शनः ।
पंक्ति ३-६ पर उद्धरण (१) पिङ्गाक्षी-कूपगल्ली-खर-परुष-रवा स्थूल-जचोर्ध्वकेशी ।
रक्ताक्षी-वक्रनासा-प्रविरलदशना"... ''ताल्वोष्ठजिला ॥ शू..."ङ्गी-सेङ्गितचू कुचयुगविषमा वामना चातिदीर्घा ।
कन्यैषा वर्जनीया सुखधनरहिता दुष्टशीला च नित्यम् ॥ (२) मृदङ्गमृगजङ्घा च मृगाक्षी च मृगोदरी ।
हंसगत्या समा नारी राजपत्नी भविष्यति । ४-१५.
१. तहिँ.... पत्त-यद्यपि मन्दिरं प्राप्ता मनोरमा। सुकुमालाबालारत्तचित्त-चम्पानगयों सागरदत्त-सागरसेना, तयोः पुत्री मनोरमा सुदर्शनदर्शनात् कामपीडिता सति स्वगृहे गता एवं करोति । ५. गाढिउ...''आलवेइ-गाढं दृढं यथा आलापं विलापं करोति । ६. जोयइ-योजयति । ७. थणहर-स्तनभार । णविय-नत । ८. संबोहणु पर ताहि तिसाइहि-हे प्राणनाथ ! हे स्वामिन् ! हे वल्लभ ! हे सुदर्शन ! त्राहि त्राहि ! रक्ष रक्ष ! मां मनोरमां इति भगति । लढेइ-महाति, करोति। ९. बुहणलिणरवि-बुधकमलसूर्यः। १७. मुयवि-मुक्त्वा । आयामिउआनामितः। पुष्पिका:- जाइउ-जातयः।
सन्धि -५ ५-१. उद्धरण- १. तहिँ जे णमंति ण सीसं कस्स वि भुवणे वि जे महासुहगा।
रागंधा-गलियबला रुलंति महिलाण चलणजुयले ॥ १. पएसि-प्रदेशे। २. एक्केण वि विणुवल्लहेण-एकेन वल्लभेन सुदर्शनेन विना। ५. सा-मनोरमा। ६. सउरिसहो-सुपुरुषस्य शूरेश्वरस्य । ७. तव दडदु देहु-तव देहो भस्मसात् कृतः । गोहु-नरः। ८. पंचवाण-उन्मादन, मोहन, शोषण, सन्तापन, मारण। ९. सयवत्त"."विसाल-शतपत्रवत् विशाललोचना १०. सुहउ-सुभग, सुदर्शन । सुहदसण...'णाइँ-जगत् सुदर्शनेन भृतमिव । ११. तासु-सुदर्शनस्य; जा तहि.." "तहिं अवत्थ-या अवस्था तस्या मनोरमायाः
वर्तते, सा अवस्था तस्य सुदर्शनस्य तत्र वर्तते। एक्कासिउणेहुण घडइ-एकाश्रितः : एकवस्तूनि एकजने स्नेहो न घटते। १३. गियवि-दृष्ट्वा । रइ विरहियउ
रतिविरहितः। १४. परिणाविउ होइ-परिणीतो भवति । महु-मम ।