________________
२७६
टिप्पण शोभा नश्यति । णीसरइ-निःसरति । १०. खामकवोल-क्षीणकपोल । वियलइ मय[विगलति मदः] मदरहिता । ११. णिस्सेसु वि दावइ तणुवियारु-समस्तशरीरगुप्तस्थानं दर्शयति । १३. धूमें अणलु संभाविज्जइ-यथा धूमेन कृत्वा वैश्वानरं ज्ञायते । १४. इंगियहि-इङ्गितैः, लक्षणैः, चेष्टाभिः, चिह्नः । जणभाउ भाविज्जइ-लोकाना भावः ज्ञायते । ४-१२.
१. भो मित्त-भो मित्र ! एतैः कृत्वा स्त्रीणां लक्षणं जानीहि । २. जाईहिं पयः ईहिं-जातिभिः प्रकृतिभिः। ३. भावेहि-भावैः । ७. जाणेसु-जानीहि । ८. बहु भमणु-बहुभ्रमण । १०. खलसंग-दुर्जनसङ्गा । दमियंग-दमिताङ्गा । ११. णिहालनिद्रालुः । १२. अवियड-अविदग्धा मूर्खा । सोयड्ड-शोकाव्य । १५. मा रमसु-एवम्भूता मा रमस्व । १७-१८. दियवरु वणिवरसुयहो थीलक्खणु कहइ-[द्विजवरः] कपिलः सुदर्शनस्य स्त्रीलक्षणं कथयति । १८. संकित्तउ-संकीर्तनं । ४-१३.
१. पसत्थ-प्रशस्त । जंघोरु थणग्गवित्ता-जङ्घा, उरु-हृदयः, थणग्ग-स्तनाग्र, वृत्ताः प्रशस्ताः यस्याः २. पईह-प्रदीर्घाः। ४. ति उत्तरंती हवेइ-स्त्रीषु उत्कृष्टा भवति । ५. कायस्स-काकस्य । जंघोरुजुयं अभ-जङ्घा उरुयुग्मं अभद्रं । ६. कायसह-काकशब्दं । ७. काउ-काकः । जीए-यस्याः । ८. दीहाउसु णस्थि तीए-तस्याः दीर्घायुर्नास्ति । १०. सुवित्त-वृत्ताकार, पाणी-हस्त । पंक्ति ८ पर उद्धरण :
लम्बोदरी-स्थूलशिरा-रक्ताक्षी-पिङ्गलोचना।
पतिनोपार्जितं द्रव्यं अन्येन सह भक्षयेत् ।। १२. पुत्ताइयलच्छी-पुत्रादिकलक्ष्मी । १३. सव्वे रत्त वि छाय जाय-सर्वाः रक्तछायाः यस्याः। १४. णासुच्चओ-नासा उच्चस्तरा । सिंधुर-हस्ति । जीए-यस्याः। १५. सुहवत्तु-सौभाग्यत्व, सौभाग्य । १७-१८. विस-झस-दाम........"चिरु अहिणंदइ णियघरे-यस्याः [वामे] करे शेषनाग, मत्स्य, माला, शिला, ध्वजा, कमल, गिरि, गोपुराणि [चिह्नाङ्कितानि भवन्ति सा निजगृहे चिरं] वर्द्धमाना भवति धन धान्यपुत्रादि[ना] ! ४-१४.
१. उद्धरेह-ऊर्ध्वरेखा। राइय-कमल। ३. तित्तिरच्छि-[ तित्तिराक्षी] तित्तिरपक्षीना सारखी [सदृश] दृष्टि । पारेवय...."भोयणिया-पारापतवत् नरभोगिनी लम्पटा भवति। ४. छिच्छइ-कुलटा स्त्री। ५. थोरसुमंथरणासा-स्थूलनासा, वक्रनासा, नासिकामुखमध्यगाः ताः सर्वाः दुःखिताःज्ञेया धनशीलविजिताः। लंजियालञ्जिका। थोवधणवंती-स्तोकधनवती। ६. वायसगइ-सह-दिट्ठी-काकगति यस्याः, शब्दः दृष्टिश्च। ८. कुम्मुण्णचलण-कूर्मोन्नतचरण। खोसला-हस्वा, वामनी । १०. उत्तावलिय-शीघ्र । ११. सा फुडु 'छाइया-पुत्र-भर्तृवियोगेन छादिता ।