________________
सुदर्शन चरित
२७५
४-९.
करिणिव्व-हस्तिनीव । २. सुकडक्खवलियत्ति-सुकटाक्षचलनं कोपि बुधः कलयति । ३. वियसइ........'मुहमलिणु-मुखमलिनं प्रिये इष्ट विकसति । ४. उट्ठउड थरहरहि-ओष्ठपुटं स्फुरति । देवउल धउ जेम-देवगृहध्वजा इव । ५. धावा पसेओ वि गंडयले-प्रिय दृष्टे सति गण्डस्थले प्रस्वेदं धावति उत्पद्यते । मयगलहो गं दाणुहस्तिनः दानमिव । ६. अणुदियहुं-अनुदिनं, अहोरात्रि, निरन्तरं । ७. दीहुण्हदीर्घोष्ण। ६-७. मुणि जेम"वज्जति। परिहरिवि""चल्लंति-मुनयः यथा भयलोभ-गुरुणां लज्जा एतान् वर्जयन्ति मुश्चन्ति तथा स्त्रियः कुलमार्ग मुक्त्वा उन्मार्ग चलन्ति । बहुलम्मि.........खिज्जति-कृष्णपक्षे यथा चन्द्रः दिने दिने क्षीणो भवति तथा स्त्रियः क्षीणाः [भवन्ति] इत्यर्थः। ६. बहुसंसियउ सुद्धभाउ-बहुभिः जनैः प्रशंसितः शुद्धभावः। १०. दुइजउ कहमि-द्वितीयः अशुभभावः कथयामि । भाउ असुद्धउ एयहिं-एतैः कृत्वा स्त्रीणां अशुद्धभावो परिणामो भवति ।
१. अण्णदेस ........."गुरुक्कै-एतेन अन्यदेशगमनलोभेन इत्थं युक्त्या अशुद्धभावो भवति । दुट्ठमइ-दुष्टमति । २. दुसहेण-दुःसाहेण । सबचिपमममणेसपत्नीपदनमनेन । वार वार'...."अंतोगमणे-वारंवारं कृतं बाह्यगमनेन गृहे गृहे भ्रमन्त्या अशुद्धभावो भवति । ३. अइपसंग ....... करणें-अन्धपुरुषस्य अतीवप्रसङ्गेन। पच्छण्णदोससंभरण-व्यभिचारादिदोषस्मरणेन । ५. तें-सेनाशुद्धभावेनैव करोति । णाहि-नाभौ । ६. कलेण-विज्ञानेन । ७. आसप्रणउ भणेविर्तारं समीपं ज्ञात्वा, यदि समीपं भर्तारं पश्यति अन्य भणित्वा उत्सारयति । ८. संकिण्णत्तहो णिज्जइ-मिश्रत्वं प्राप्यते शुद्धाशुद्धभावः। ९-१०. वरणिवसम्महिं.......... "घिप्पइ एह उवायहि-एतैः कृत्वा स्त्रीणां मिश्रा शुद्धाशुद्धभावो भवति । एतैः उपायैः कृत्वा एतासां मिश्रभावः गृह्यते । १०. पडु दूएण-पटदर्शनेन ।
१. दुरेह-द्विरेफः । मुणि-जानाहि । २. भुक्खा-क्षुधाग्नि । ३. गमणिगिएगमनेङ्गितया यस्याः स्त्रियः गमनचेष्टया। सुण्णालाउ-वृथाजल्पनं । वलियाणणु परिणिएइ-पश्चात् मुखवलनं कृत्वा पश्यति । चारु-वारं वारं । ४. णिहिंगिए जंभाइय हवेइ-निद्रेङ्गितया, यस्याः निद्रालक्षणेन बगाइ (बगासी-जम्हाई) करइ। लोयणमउलंगी माणवेई-मुकुलितलोचना ज्ञायते । ५. भयइंगिए-भयेङ्गित्तया, भयलक्षणेन । सुदीणवयण--दीनमुखा दीनवचना वा । वेविरतणु-कमिफ्तशरीरा स्त्री । तस्लति प्रयणलोचनं तरडावइ [तरलायति । ६.रोसिंगिए-यस्याः युवत्याः [कोधेगिस्तं] क्रोधलक्षणं विद्यते तस्याः क्रोधलक्षणयुवत्याः। सुखेउ-सुखेदः । फुरियणास-नाकापरडइ, नाकफरकावइ (गुज.) । सुसेउ-सुस्वेदः । ७. हिंगिए-स्नेहेतिया] स्नेहलक्षणया लिया। ८. मुहरायचत्तु-मुखरागरहिता, मुखकलारहिता। गिर सुण्ण-शून्यं वचनं जत्पति । ६. दुक्खिगिए-दुःखेङ्गितया] दुःखलक्षणवत्या । णासइ पुव्वछाय-पूर्व