________________
२७४
टिप्पण वि-कलिंगदेशजस्त्री उपकारैः द्रव्य-वस्त्र-मुक्ताफलादिकैः रक्ष्या रक्षणीया]। रज्जइ....पच्चक्खु वि-उपकारैः कृत्वा मनुष्यः प्रत्यक्षं किं न रज्यते, अपितु रज्यते [०त एव] । ७. गुज्जरि णियकज्जहो णउ भुल्लइ-गुर्जरी स्त्री स्वकीयकार्य करोति स्वकीयकार्यात्। ९. गोल्ली आरणारि जिम्मच्छर-गोलवाडी स्त्री रूप-यौवन-धनादि[९]निर्मत्सरा न। रइक्लिासे कण्णाडी कोच्छर-भोगक्रीडायां कर्णाटस्त्री चतुरा-डाही सुरतकाले। १०. पाडलिया णियगुण वित्थारइपाटलीपुत्रदेशजस्त्रीः स्वकीयगुणमहिमा विस्तारयति । पारयत्ति-पारयात्रिकस्य स्त्री। पुरिसायु उसारइ-पुरुषस्य आयुः उत्सारयति, परपुरुषे रक्ता। ११. हिमवंतिणि-हेमाचलजा सवालखी स्त्री। वसियरणई-वशीकरण काम [कार्याथ]कोटल-जडी-मूली [?] । कोमलमज्झएसतियकरणइं-कोमलमध्यदेशः स्त्रीणां करणः । १२. कहमि-हे प्रधानपुरुष ! स्त्रीणां प्रकृतिः स्वभावं कथयामि अनुक्रमेण । पयइप्रकृतिः । १३. सा वि तिविह-सा प्रकृतिः त्रिधा। कय-कृता। वायपित्तसिंभलसम-वात-पित्त-श्लेष्मा प्रकृतिः ।
४-७.
२.बहुयपलाविणि-वाचाल लव लव करइ (गुज०)। कक्कसफरसिणि-कर्कशस्पर्शा। ३. किण्हंगी-कृष्णाङ्गी । गोजीहालिय-गोजिह्वासदृशी । ५. सा सद्दगहीरहिं कढिण. पहारहिं सेविज्जइ-सा वायुप्रकृतिस्त्री शब्दगम्भीरैः कठिनप्रहारैः सेव्यते । ७. पित्तल-पित्तप्रकृतिमती स्त्री । णहपिंगल-नखपिङ्गला । ८. गोरीकायं-गौरवर्णशरीरा चम्पकवती। कडुयपसेयं-कटुकप्रस्वेदं । १०. रूसइ-कोपइ काम-कोप करइ, गगजां करइ (गुज०)। ११. पिउ भासेवी-प्रियवचनेन भाषया । १५. सिंभलपयइश्लेष्मप्रकृति स्त्री । जुअई-युवती । १६. कयली-कदलीवत् । १७. मउ-मृदु । सोणीयलभग। १७. साहारणकए-साधारणकृते रतिभोगः क्रियते । दिहि-धृति । २०. झत्ति विरप्पइ-शीघ्र विरक्ता भवति । २१. दाणे पणएं-पुष्पताम्बूलपक्वान्नदानेन [प्रणयेन]। २४. लक्खियउ लक्षिताः ज्ञाताः । अक्खियउ-कथिताः। पयइउ जाउ विभिन्न उ-याः प्रकृतयः विभिन्नाः पृथक् पृथक् प्रकृतयः मिश्राः भवन्ति । २५. संकिण्णउ-मिश्राः । ४-८.
१. संकिण्णउ..........देसिउ-यथा प्रकृतयः मिश्राः तथा जाति, अंश, सन्तति, देश एते मिश्राः । भद्रा, मन्दा, मिश्रा । लताहंसी जाति मिश्रा । २. चउरंग (सेण्ण)-अश्व, हस्ति, रथ, पदाति । तियभावपहाण-स्त्रीभावेन प्रधान । ४. पियारउत्रिप्रकार । मंदु तिक्खु तिक्खउरउ-स्त्रीणां शुद्धभावः त्रिधा-मन्दभावः, तीक्ष्णभावः, तीक्ष्णतरभावः । ५. ईसि ईसि लज्जंकमणिट्ठिए-ईषत् ईषत् लोचन मनोवल्लभे घोलयति । मंदभाउ जाणिज्जइ दिट्टिए-मन्दभावः स्त्रीणां लोचनेन कृत्वा ज्ञायते । ६. दिदि तिविह-दृष्टि त्रिप्रकाश । मउल तह लुलिया-मुकुला दृष्टि, लुलित दृष्टि कटाक्ष । परकलिया- परज्ञाता, चतुरेण ज्ञायते । ७. हिययविहियवरगुणउक्करिसें-हृदयकृतभर्तुः गुणोत्कर्षेण हर्षेण । पियमाणसे जा पेल्लियहरिसें-या दृष्टिः हर्षेण प्रेरिता प्रियमनुष्यः वल्लभः भर्ता । ९. अणुराएण-प्रीत्या । वियसइ पिययमे वच्चइप्रियतमे दृष्टे सति विकसति वारं वारं ।