________________
सुदर्शन-चरित
२७३
४-५.
१. तो हिययं तस्य हृदयं चित्ताभिप्रायं ज्ञात्वा । वम्महं सरवणियं - कन्दर्पशरेन व्रणितम् । सुहिणा - सुहृत्कपिलेन । तो- ततः, तदनंतरं तस्मात् कारणात् । २. दुलक्खु–दुर्लक्ष्यः अज्ञातः । अहिवाओ - अभिप्रायः । जाणेविणु कीरइ अणुराओयुवतीनां अभिप्रायं ज्ञात्वा स अनुरागः स्त्रीणां अभिप्रायं [ ज्ञात्वा कर्त्तव्यः ] | ३. हियत्यें - हितार्थेन । विडगुरुसत्यें - कामशास्त्रेण कामीगुरुकथितेन । ४. पयइ-स्त्रीणां प्रकृति वातपित्तादि । ५. एयाणं जो जाणइ लक्खं - एतासां सप्तानां यः कामी लक्ष जानाति । ६. भद्दा लयहंसी - चतुःप्रकारा युवतीनां जातिः - १. भद्रा २. मन्दा ३. लता ४. हंसी । मन्दाजाति स्थूलांगा । ७. भद्दा सव्वंगेहि सरुवी - सर्वागेषु स्वरूपा भद्राजाति । ८. दीर्घगलया - ताडलतादीर्घाङ्गा । समंसल देहें अणुआ - समांसला देहे परिपूर्णा, सुपुष्टदेहा । ६. असंसउ - अप्रशस्तः । अणु परिवाडीए - अनुक्रमेण । १०. णूणं - नूनं निश्वयेन । उज्जुअ - सरलपरिणाम । ११. खेयरियाणं - विद्याधरीणां अंसे । मइरावाणं - मदिरापानं । भावइ - इच्छति । भावइ कमला - कमलपुष्पादिक वल्लभां विद्याधरीणाम् । १२. दविणं इटुं जक्खणियाणं-द्रव्यं वल्लभं यक्षिणीणां अंशतः । दुचरितं - व्यभिचारी च लम्पटं च । १३. अटूविहई आयण्णइ संतइ-स्त्रीणां अष्टविधा संतति कथ्यते । १४. सारसी 'मयरी - एतासां स्वभावाः सारंसी पक्षिणी, मृगी, कागड, शशली, महिसी, गद्द भी, मकरमच्छी । १५. ताणं मज्झे - तासां मध्ये । पियपास - प्रियपार्श्व सारसपक्षी वत् । १६. उज्जुअसीला कीलयणे हें - क्रीडनस्नेहेन उद्यमशीला । भिजिवि मरइ णविय पियविरहे - भर्त्तुविरहेन भूरयित्वा भूरयित्वा मरइ, प्रियविरन दुक्खिता सता । १८. ण मुयइ - न जानाति, न जल्पनं, न मुंचति क्षणमात्रं । रिट्ठी - कागडी । परलीणा - परपुरुषेषु लीना रक्ता वा पराधीन स्वभावा । फरुसं - कठिन । १९. णिणि - निर्दया, निर्गुणा वा । पीलियमयणा - मदनपीडिता । २०. की लिणि- क्रीडनशीला । धयरट्ठी- हंसी । अइ कोवाउर - अति कोपातुर २१. गुरुणायं - गुरुशब्दम् । सहइ चवेडं करकमघायं चपेटा हस्तपादघातं सहते खरी । २२. गाहामिस- ग्राह्यमत्स्यः । साहससारा - साहसवती । अप्पडिरुद्धा - निरंकुशा, आज्ञारहिता । २३. को कलओ - कः ज्ञातो । २४. देसीउ - देशोद्भवाः । कीलाहरहिंक्रीडागृहेषु २५. वाणार सिय कयायर - वाणारसी देशोद्भवास्त्रीकृतादरा ।
४-६.
१. अब्बु- अर्बुद ; दिणमाणु करेप्पिणु - दिवससंरूपां कृत्वा रमती । २. आसत्ती पियगेहहो... वि दइयहो - प्रियगृहे [आ] सक्ता द्रव्यं निजप्राणानपि भतुः ददाति । ३. कुडलवत्तु मणु अप्पइ - वक्रचित्तेन हृदयं अर्प[य]ति ; गुणविसेसि पररप्पइ - परपुरुषं प्रति रमति गुणैः कृत्वा रज्यते ; रूप - यौवन - वचनबलादिगुणाः । ४. दिविडि... ण लज्जइ - द्रविड देशजस्त्रीमुखाश्लेषं चुम्बनं ददती न लज्जते । वरसुरयहो जिवि पुज्जइ-भर्त्ता : सुरतकाले वा भर्त्ता सुष्ठु रक्तस्य मन्यते । ५. लाडिय... रंजइ - लाडदेशजस्त्री मनोहर वचनैः रज्यते । विण्णाणेण... भिज्जइविज्ञानेन कृत्वा गडदेशजा स्त्री रति रम्यते [ रमते ] । ६. कालिंगी उवयारहिं रक्खु
३५