________________
२७२
टिप्पण
४-२.
१. जाहे चरण सारुण अइकोमल - यस्याः मनोरमायाः चरणौ पादौ रक्तौ कोमलौ ! २. जाहे पाय 'विचित्तई - यस्याः मनोरमायाः पादयोः नखमणिविचित्रतां निरीक्ष्य । हे ठिय णक्खत्तई - तिरस्कृतानि इव नभसि स्थितानि नक्षत्राणि । ३. जाहे गुप्फ-यस्याः मनोरमायाः गूढगुल्फा: । उवहसियड विप्पइमया विशेषमतिः विप्रः मंत्री जितः, अथवा मतिविकल्पः । ४. रंभउ - कदलीगर्भस्तम्भः । ५. अलहंतें- अलभमानेन कंदर्पेण । रइकंतें - कंदर्पेण । ६. तिवलि - उदरे रेखात्रयं । जलउम्भिउ - जलउर्मी, लहरी । सयसक्करु वञ्चहिं- शतखंडत्वं गच्छति लहरी समुद्रे प्रविष्टा वा ! ८. जाहे मज्झु किसु- -यस्याः मनोरमायाः मध्यप्रदेश: कटिविभागं संकीर्ण । ६. सुरोमावलिए परज्जिय णाइणि बिले पइसइ - रोमावल्या पराजिता नागिनी बिले प्रविष्टा । १०. ण वि विहि विरयंतर - विधाता विरचिता न यदि । ११. गुरुथ -गरिष्टस्तनाः । मज्झु-मध्यप्रदेश | अवसु- अवश्य ।
........
४-३. १. जाहे 'बहिउ - यस्याः मनोरमायाः कोमलबाहू दृष्ट्वा कमलदंड लता इव । बिस-मृणाल । करहि - करोति । तग्गुगउम्माहउ - भुजा गुणवाञ्छा करोति । २. कंकेल्लिदलहिं वि अहिलसियई - अशोकवृक्षपत्रैः वाञ्छितौ । ३. अहिहवियए माहविए-अभिभूतया पराभवं प्राप्तं दुःखं प्राप्तया कोकिलया । ५. विदुमप्रवालाः । कढिणत्तणु - कठिनत्वम् । ७. जाहे सास सुरहि-यस्याः मुखे श्वाससुगंधो।
उ थिरुवि धावs - स्थिरो न गच्छति शीघ्रं धावति । ८. मुहयंदसयासए - मुखचन्द्राश्रयेण । णिवडणखप्पर व्व ससि भासए - घटद्विगुणं द्विखण्डं खपरमिव चन्द्रः शोभते । ६. सर्वक पयड सुउ णासिय- शुकाः सवङ्काः नासिकाः प्रकटयन्ति । १०. विभिएहिं विस्मितैः । गहणहिं - वनेषु । ११. सुरधणु जित्तउ - इन्द्रधनुः जितम् । जा भालि "ससि - यस्याः मनोरमायाः भालस्थलेन कपोलेन जितः चन्द्रः कृष्णाष्टम्याः । १२. खेयहो - आकाशे । १३. केसहिं जाए जित्त अलिसत्थ वि-यस्याः मनोरमायाः मस्तकैः कृत्वा भ्रमरसमूहः शेषनागो वा पाताले गमः [गतः ] | १४. सोमालिय त बालियहे रूउ नियच्छवि - सुदर्शनेन एवम्भूतायाः मनोरमायाः रूपं निरीक्ष्य कपिलमित्र पृष्टः । मुहयरु - मोहकरं । १५. विभियमणेण - विस्मितमनसा । सहयरु - कपिलः ।
४४.
१. किं णायवहू - किं वा नागकन्या घटते हे मित्र । २. देववरंगण - देवस्य अप्सरा । दिही - धृति । अमी- एषा । सोहग्गणिही - सौभाग्यनिधीव । ३. कईदथुआ - कवीन्द्रस्तुता । ५ पीइ-रई - प्रीति-रति कंदर्पस्य भार्या । खेयरिया - किं वा विद्याधरी । ६. कविलो -पुरोहितः । हे सुहि - हे सुदर्शन । ७. णिहाण-निधाने । इब्भ- धनाढ्यः । ११. उत्तुंगथरणा... सायरसेण - तस्य सागरदत्तस्य भार्या सागर सेना अस्ति उत्तुंग - कठिनस्तना । १२. तीए जणिया - सागरसेनयानया पुत्री जनिता ।