________________
२७१
सुदर्शन-चरित लक्षणसामुद्रिक। हथिसिक्ख-गजपरीक्षा। १८. जाणमाणु-यानशिविकादिनां मानं । २०. सुक्खए-सौख्येन शुष्क इव ।
१. जस्स-यस्य......निरय लक्षणानि। आयवत्तवित्तसीसु-छत्राकारवृत्तमस्तकं। ३. दुहंडु-दुष्करं। ४ चंचलच्छिदंदु-चंचलाक्षीद्वन्द्वं। दंदु-(घ) युगलं। ६. मच्चुलोय-मनुष्यलोक । मोत्तियाण दिण्ण भंति-मुक्ताफलानां भ्रान्ति ददति । ६. णिरभ-ाताभ्र । भाइ-भाति । १२. वत्त-पत्र । १३. वच्छु-वक्षस्थल । चक्कलं-विशालं। हम्मु-गृह । १८. गूढगुप्फ-ढींचणा गूढ [ छिपे हुए गुल्फ] ! १६. कुम्मायार-कूमोकार पादनौ पाटली (गुज.)! २०. णहाण पंति-नखानां श्रेणि । ३-११.
१. सुहिसहिउ-सुहृत्सहितः। भाइ-भाति । २. सरइ समुहु-आगच्छति सन्मुखं अवलोकनार्थ । ३. मणइंगिउ कहइ ण करे धरेइ-कामवाञ्छा न कथयति कुमारस्य हस्ते धरति। ४. धवलिंति-ध्रुवं तृप्तिं प्राप्नुवन्ति । ५. रुत्तत्थेऋतुउत्सवे[रतोत्सवे भोगसमये । ७. गिरिविमुक्क एत्तिउ करेइ-गिरिवाए पामुक्ता बुबारवं कुर्वन्ति । पवणहय-वायुहता। १०. दप्पणि णियबिंबए तिलउ देइ-दर्पणं गृहीत्वा ललाटे तिलकं ददाति । १२. लोयणहँ-लोचनानाम् । ३-१२
३. क वि पयडइ-कापि प्रकटी करोति । ५. अणहियए-अनंगे। ११. हे णरवइ-हे श्रेणिक । सा ण वितिय रत्तिय जा ण तहो-यस्य सुदर्शनस्य सर्वाः स्त्रियः रक्ताः जाताः । पुष्पिकाः-इमाण कयवण्णनो-एतेषां कृतवर्णनम् ।
संधि-४ ४-१
१. कुलु बलु......-यस्य सुदर्शनस्य महाधर्मस्य फलं उत्तमकुलं पराक्रमादि वर्ण्यते । ३. कविलं-राज्ञः पुरोहितं । ४. कय छह कम्म-देव पूजा, ब्राह्मणानां भक्ति, गायत्रीमंत्रजाप, पर ... ... आदिकसंयमव्रतविधानं । विणयपविनाणं-विनयविज्ञानं, विनयवान् । णिञ्चसुण्हाणं-सदासुस्नानं। ७. दयदमचित्तं-दया, पञ्चेद्रियदमनेषु चित्तम् । पियरासत्त-पितृ, पितुः आज्ञाधीनं । ९. णेहलुलग्गो-स्नेहेन अनुलग्नः । कंठविलग्गो-कपिलमित्रस्य कंठे विलग्नः । १०. हरिसविसट्टो-हर्षेण पुलकितः । छुडु जि पयट्टो-यदाऽग्रे चलितः, प्रवृत्तः । आवणमग्गे-हट्टमार्गे। ११. दिठ्ठा बालाएवंभूता मनोरमा नाम्नी रतिः सुदर्शनेन दृष्टा इति सम्बन्धः । १२. जा लच्छिसमया मनोरमा लक्ष्मीसमाना। तहि का उवम-तस्याः का उपमा । गइए-गमनेन । १२-१३. सकलत्तई णिरुणिज्जियई......... 'माणसि पत्तइं-स्त्रीसहिताः हंसाः गत्या निजिताः; सकलत्राः राजहंसाः मानसरः प्राप्ताः ।