________________
२७०
टिप्पण
३-४.
१. तहिं-तत्र। अइपहसियवत्ता-अतिप्रहसितवक्त्रा। २. मणहरपयराई घोसमाणा-मनोहरपदराजी जल्पमाना। मिलेवि-मिलित्वा। आनया-आनता । चट्टभट्टा-भट्टकाः । ४. दिम्मुहासेसपूर-दिङ्मुखाशेषपूरं । ६. दुरगदयसमुद्द सण्णियंद्विरदगतिगामिनी सामुद्रिकरूपस्वी।। वम्मर-मनोजरुद्रं । ८. चाय-त्यागं । वसुहय जइ-अष्ट यति । ६. वणिजेठे-वणिकमध्ये ज्येष्ठ । णियसुयहो किउ जम्मुच्छउवृषभदासेन स्वकीयपुत्रस्य जन्ममहोत्सवः कृतः। १०. जइ-जगति । ३-५.
१. तेण पुत्तेण जाएण-तेन पुत्रेन जातेन एवंभूतं जातं । २०. पोरस्थगणत/नगरलोकगणः त्रस्तः । ३. फुल्ल-पप्फुल्ल मेल्लेइ वणु सव्वु-ऋतुपुष्प सर्वत्र । ४. आणंदयारी-सुगन्धशीतल। ५. पहिएहिं पहु रुद्ध-पथिकैः पंथः रुद्धः । ६. उक्किट्ठकमसेण-उत्कृष्टमहोत्सवः कृतः। वइसेण-वृषभदासेन । ७. साणुराय-सानुरागः । १०. बुहयणहि-ज्योतिषशास्त्रज्ञैः । ३-६. . १. पइट्ठरईसो-प्रकृष्टरतीश:कन्दर्परहितः । ५. सोहणमादिणे-शोभमानमासे पक्षे दिने वारे नक्षत्रचन्द्रबले । पालणयं सुरचित्त-सुवर्णशृखलानूं रत्नजटितं रूपानी दोरी, मोमाना झुंबक (गुज.)। ६. महीहर-मेरु। सुरवच्छो-कल्पवृक्षः । तत्थ-पालन । ६. ससहरु जिह-चन्द्रमावत् ।
१०. सिहिगणु-मयूरसमूहः । गृहिण्या।
१२. मणहरिणिए घरिणिए-मनोहO
३.८
१. पडिहासइ...मज्झु-मम प्रतिभासते मंत्रविचारः। २. परिहाणु क्थु देविणु-परिधानवस्त्रं दत्वा। ३ सदत्थ-शब्दार्थ । ४. गुरुसिक्खालण-लग्गहिगुरूणां शिक्षा बालत्वे दत्ता लगति । ५. सामग्गिरइय-सामग्रीने सालग्रहणार्थ मेलिता (गुज० सं०)। ६. सोहइ परिमिउ माणसणीहिं-सुदर्शनकुमारः स्त्रीभिः वेष्टितः शोभते । ८. उवणियछत्तहचोल्लह-उपनीतानि छत्राणि चेलानि च बद्धा । वसुभेय-अष्टभेद । सुयहो-श्रुतस्य । ६. सो-सुदर्शनः।
३-९.
" संधि ...लिग-पंचसंधिधातुपाठलिंगानुशासन। लक्खणेक्क-इन्द्रश्चन्द्रः काशकृत्स्न:-पिशली-शाकटायन:-जैनेन्द्रः-कालापक-सारस्वत-रूपमालादि । ३. छंददेसिदेशभाषा। णामरासि-ज्योतिष्क। ४. लुक्कमुट्ठि-मुट्ठिष्टि] ग्राह्यवस्तुज्ञानं । ६. रायणित्ति-राजनीतिः । ६. वीणावज्ज-वीणवाद्य । १०. वूहदंत-चक्रव्यूहादिरचना। ११. चंदवेज्झ-चन्द्रवेधविद्या। १४ लेययम्म-लेपकर्म । धाउवायधातुवादः। १५. वारिरंभ-जलस्तम्भन-रणविद्या। १७. गारिलक्ख-स्त्रीणां