________________
सुदर्शन-चरित
२६६
२-१२
२. मीणहि-मत्स्यैः । दीहरक्खमीणहि मणु हरंति-स्त्री अपि दीर्घलोचनैर्मनो हरति । सिप्पियउडेहि-शूक्तिभिः । ४. साहबाहडे-शाखाबाहुं । ५. णाहि-नाभि । ६. उम्मी-लहर। ८. वेसा इव-वेश्या इव नदी। सायरु-सादरं सागरं च । ९. गंजोलिय-उल्लसित । सुहउ-सुभगः गोपः । सुरसरि-गंगा।
२-१३
१. झडा-भडागडती । ३. आणणयं-मुखं । ४. घणो-मेघ । ५. लइ रक्खसमक्ख-पृथिव्यां राक्षसः प्रत्यक्षः । पहुत्तु-प्राप्तः । ५. इलरक्ख-गोपालः । ६. सोपादपूरणे । १०. विस-पानीयं । ( क ) विसभरियहिं गंगाणइयहिं वा पाठः। २-१४
२. कक्कड-कर्कटराशि, कठोरता च । ४. जाइ-जातः । ५. पलासु-राक्षसः । ६. उदिवविरु-हल्लितः सन् । ७. पए-जले । ६. आयहँ-एतेषाम् । २-१५
२. पंचसिलीमुहेहि-पञ्चबाणैः । वम्महु-कन्दर्पः। ७. पंचंगें मंते-पञ्चाङ्गमन्त्रेणः (१) प्रधानबुद्धि (२) द्रव्यभण्डार (३) स्वकीयबुद्धि (४) विषमस्थानक (५) चतुरङ्गसेना। ८. पंचसयहिं पमाणु जोयणु जिह-पञ्चशतलघुयोजनैर्महायोजन यथा शोभते ।
संधि ३
३-१.
शार्दूल विक्रीडित [छंद । गोमूकला-राज्यभ्रष्टाः । ७. डेडा-टंटा । डेडाकोडिय [चोररज्जणिरदा]-ढेढवाडानी कोडि हवी भारते । आहासिदा सुद्धा-किं भूते भारते (?) सुद्धए-वच्छसुदये शास्त्रे । ९. जाव ज्जमि णउ गच्छइ-यावज्जीवः मुक्तो न भवति । १०. सयणयले-शय्यातले । सविणय-स्वप्नान् । ११. कप्पयरुकल्पतरुः । १३. पसरम्मि-प्रभाते । कंतु-अहहासः । १५. जाहु-आवां यावः । १८. जिणदासिए-जिनमत्या। १६. सुरहरु-देवगृहं।
३.२.
१. परमेसरु कहि-कथय हे स्वामिन् । ३. भर-भार । ४. चाइउ-त्यागी। हरु-घर । १२. गोवो-गोपः । वणिपिउउयरे-वणिप्रियाउदरे । १३. तहिं गब्भएतस्याः गर्भे । अब्भए णाई रवि-अभ्रे रविरिव । १४. सिप्पिउडए-शूक्तिपुटे निविडे । णितुल्लु-अनुपमं । ३-३.
२. जियससहरु-जितचन्द्रः। ३. तिहे-तस्याः । ४. तणुभंगई-त्रिवलीभंगे। ६. पोसे-पौष मासे । बुहवारए-बुधवारे । ७. सयभिस-सतभिषा नक्षत्र ।