________________
२६८
टिप्पण
२-५.
१. तहिं-चंपापुर्यो। २. गणिसमउ व्व-गणधर इव । जयवंतउ-नयवान् । ३. सवियाणउ-सविज्ञानः, पक्षे सगरुडयानः । ४ उग्गवणु-उद्गम । पओसउपुष्टिः पौषमासश्च । ६. आवणु-रक्षणं । ९. अरुहदासि-जिनमती। १०. सइ-सची। सिय-श्री।
२-६.
५. उअयदिणेस संझ जिह रत्तउ-उदित सूर्ये यथा संध्या रक्ता। ६. तहोश्रेष्ठिनः । ९. कवि जिह-कपिर्यथा । पालंबहि-प्ररोहैः । तंबागणु-गो।
२. चेवंतु-जग्राहान । ३. सो मंतु-स मंत्रः नमस्कारः, अच्चंदु-अत्यंतं । ४. गोत्तेण-नाम्ना । संचत्त-रहित। ६. णम्मंतु-नमन् । भो णाह आराह-हे आराध्यनाथ शृणु। ७ माहम्मि मासम्मि-माघमासे। पंथु-मार्गाः। ८. जोएणयोगेन । हिट्छ-हृष्टः । ६. मज्झिम्म-वीरविलास अंत लघुः ।
२-८.
१. रायच्छेयए जामए विबुद्ध-रात्रिछेदे यामे विबुद्धः। २. वण्हु-वहिन । ६. सेण-कारणेन । ६. सोलह [अक्खर]-अरहंत सिद्ध आइरिय उवज्झाय साहु । पंच [अक्खर]-अ सि आ उ सा। दु[सद]- अरहंत सिद्ध। एक्क (सहअरहंत, अह, ओं, ह्रीं, अ।
२-९.
५. घट-घृष्ट । ६. सोमत्त-सौम्य च। २. वज्जरिसहसंहणणधामवज्रवृषभनाराचसंहननधाम १४. ण चिरावइ-संसारे चिरं न तिष्ठति । १५. णहे गमु केत्तियमेत्तउ-आकाशगमनं कियन्मानं ।
२-१०.
१. आयण्ण-आकर्णय । २. सप्पाइ दुक्ख-सर्पादिदुःखं। ५. जूउप्रथमव्यसनं । ६. च्छोहजुत्त-क्षुधादोषेण युक्तः। ७. विहुरु पत्तु-कष्टं प्राप्तः । ६. जूउ वि-द्यूतमपि । सज्जु-सहितः । १३. रच्छहे-रथ्यायां, मार्गे। १५. वेसवेश्या। रत्ताघरिसण-रक्ताकर्षणा । १६. तहो जो वसेइ-तस्याः गृहे यो वसति । उच्छिद्राउ असेइ-उच्छिष्टं अश्नाति । २०. तिण-तृण। खडक्कउ-खडखडाट । २१. मउ-मृगः । २५. छूदु- क्षिप्तः । २६. रहे-रथ्यायां । २-११
१. परवसुरयहो-परद्रव्यरतस्य । अंगारयहो-अंगारचौरस्य। इय णियविइति दृष्ट्वाऽपि । ५. आणि-आनय । महु-मम । ६. सुणवि-श्रुत्वा । रयं-रतं । सरं-स्वरं। १४. तुम-त्वं गोपः। समणि-श्रवणे कर्णे। १५. सुरसरिहे-गंगायां । १६. पय-पयः पदं च।