________________
सुदर्शन-चरित
१-११.
१, सयमहिण--इंद्रेण । ५. इसु-बाण। ६. सरण-स्मरणं, चिंता। ६. जलयजलद । १०. सहसयर-सूर्य । जुइवलय-द्युतिवलय, भामंडल। ११. सुरमुरयदेवदुंदुभिः । १७. ससिरे स्वशिरसि । पहिट्ठउ-प्रहृष्टः । १-१२.
१. गणहर-गौतम । २. सिरी-बलभद्र। ५. संसो-प्रशस्यः। ८. चरिमिल्लु जिणिंदो-चतुर्विंशतितमः जिनः। ६. णिवइ-नृपतिः। १०. विक्खाओद्वादशचक्रिणः १२. पउमो-पद्मः । १४. णारायण-लक्ष्मण। १६. आसग्गीओ आदि-अश्वग्रीव-तारक-मेरक-मधुसूदन-मधुक्रीड-निसुंभ-बलि-रावण-जरासंधाः -इति नव। १८. वंदो-स्तुत्यः।
संधि-२
२-१.
इंदिदिर-भ्रमर । ८. जगु-जगत् । ६. थक्कउ-स्थितः । तिपवण-वातत्रय । १०. हेट्टए मज्झुप्परि-अधः, मध्ये, ऊर्ध्व । १२. कप्प-स्वर्ग। १३. जंबूदीबुहिवलइल्लउ-जंबूद्वीपः समुद्रवेष्टितः । १४. पुण्ण-वत्तलः । १६. सेलहो-शैलस्य । दाहिण-दक्षिण । गुणभासुरु-ज्यायुक्तं । धणु-धनुः । २-२
गुरु-अज्जुण-गांगेयः तृतीयपांडवः कुकुभवृक्षश्च । गय-गजकुमारः गजश्च । ३. सरहभीस-रथेन सह भीष्मः, सरथः गांगेयः। भारहसरिस महाभारतसद्दशा। वाणावलि-वरणे वृक्षः। ४. सुविसालाई सिसिरसाहालईउपवनसदृशानि गोकुलानि, शेभनविविधसुकुमारपत्रादियुक्ताः शालवृक्षाः। ५. तरुनिकायलग्गिर पोमारई-तरूणां समूहे लग्नानि पद्मरजांसि । १०. णज्जइ-ज्ञायते ।
२-३
२. कइयण-कपिः कविश्च । ३. भारह व्व-भारतमिव । वावरिय-व्यापृत । पंथ-पार्थ, अर्जुन। ५. पय-प्रजा । अणंत-नारायण। ७. णायवंतु-नागसहितं, पक्षे न्याययुक्तं । १०. सरु-शरः। सज्जिउ-मृष्टः ।
२-४
१. जडमउ-जलमयः, जडमय। सोमु वि-चंद्रोऽपि। २. रयणियरुरजनीचर। ३. ण णिहालउ-अनिमिषो न। ४. णरजेट ठु वि-युधिष्ठिरोऽपि । पस्थिवधयरदुउ-राजहंसः । ८. चउरासु-चतुरास्य ब्रह्मा । अक्खरहियकरु-अक्षमाला, राज्ञः पक्षे पाशरहितकरः । ६. णीसु-नरेश्वरः, दरिद्री च ।