________________
२६६
टिप्पण
१-५.
९. णह - नख । अरुणकय-रक्तकृत । णहयलु-नभः । गयउलु - गजकुलः । २. सिखिवहुवरु-लक्ष्मीवधूवरः । इहण - सउण - अणुणिय-फलु - याचकपक्षिदत्तफलः । अहण - अघन । ३. विसहरु - धरणेन्द्र । तिय- स्त्री । ४. वरकलनिवह - वरकलानिवह, द्विसप्ततिकलाः । सरु - शब्दः । ५. णियपह - निजप्रभा । तव - ताप । रवियरु - रविकरः । ६. थिरयरु-स्थिरतरः । ७. तिरयणहरु - रत्नत्रयधारकः । १०. संवलिए- आवेष्टिते ।
१-६.
३. सहा-सभा; सेलसीमे - पर्वत सीनि । ५. सेहरो - भुजशिखरं । ६. हिट्ठहृष्टः । ७. वलग्गो - चटितः । नवेमेहि-नवमेधे । पुण्णिमिंदो - पूर्णचन्द्रः । ८. पयट्टामार्गे प्रवृत्ताः । तरंगा - कल्लोलाः । ६. गया- गजाः । १०. णिओ - नृपः । छत्त-छत्र । तरंगरहिल्लिउ - लहरीयुक्तः ।
१·७.
१. दिणेस अस्स- चंचलो - दिनेशाश्ववत् चंचलः । २. आहओ - चलितः । हओ - इयः । ३. भेसओ-भीषकः । एसओ-देशकः । ४. फास - स्पर्शः, मैथुनं । ५. सुरंगणाण दुल्लहा - सुरांगनानां दुर्लभाः । ६. सेलसंकडे - शैलसंकटे । १०. धओ धए विलग्गओध्वजो ध्वजे विलग्नः । फरो - फरकः । णसेइ - नश्यति । १३. गराहिवाणुराइणीनराधिपानुरागिणी । णमंतओ - नमन । १६. जंतओ - गच्छन् ।
१-८.
१. पत्थवेण - राज्ञा । २. पयडु णं वाहइ प्रकटं व्याह्वयति । ३. बरहिणीहि - मयूरैः । वश्चइ - व्रजति । ४. तिणरोमेहि- तृणरोमभिः । पसिज्जइ - प्रस्विद्यति । ६. तिहुवणसिरिहि नाहु त्रिभुवनश्रियो नाथः । आवइ - आगच्छति । C. महिवाले - श्रेणिकेन । सक्काणए - इन्द्राज्ञया ।
१-९.
१. हि नभसि । २. छाय- शोभा । ४. जिणकेयणाइँ - जिनगृहाणि । परिहा-परिखा । ५. धय ध्वजा । हर-गृह । ६. मंगलदव्वट्ट - 'गार कलशादि । ७. मेहलउ - मेखला । हरिवीदु-सिंहासनं । सहसवत्तु सहस्रपत्रं । ८ अच्छिज्जमाणुअस्पृश्यमानः । ६. तंदु - आलस्यं । १०. ह - नख । छाहिचत्तु छायात्यक्तः । ११. बहु-वधु | पंक्ति ६ में पाठांतर : (क) चउ जक्ख धम्मचक्केण जुत्त = (ख) चउसट्ठि· जक्ख-चक्केण जुत्त
१-१०.
२. हियमियवस - हितमितोपदेश । ३. सक्कइभासणु - सत्कविभिः सह भाषणं । ५. विहंसणु - विध्वंसनं । ६. अणियत्तणु-- अनिवर्त्तनं । सुपहुत्त हो-- राज्ञः फलं । ६. पय-पद । ११. पुरएउ वृषभः ।