________________
२८०
टिप्पण
नारीणां स्तन-चक्रवाकयुगलं कन्दर्पदावानले दग्धानामवगाहनाय विधिना नारी-सरो निर्मितम् ।।
५-९.
१. करइ वियार विविह अहिणववर-नवीनवरः नानाप्रकारविकारं करोति । णववहुया विलज्जए-नवीनवधू मनोरमा लज्जति । २. अह कामंधु"..'णेव छज्जएअथ कामान्धपुरुषः यत् विकारादिकभोगं न करोति तत् परं न शोभते । ३. णियच्छए-निरीक्षते, आकर्षति । णियंसण-वस्त्र, पटोलचीर, पौताम्बर । णीविबंधण-नीविबन्धन । ४. सकामयं पयंपए-सकामुकं वचनं प्रजल्पते। ८. दिएहिं होट्ठ चप्पए-द्विजैः [दन्तैः] कृत्वा मनोरमायाः ओष्ठं अधरं चप्यते । ५-१०.
१. छुडु छुडु' ........ पवासिया-प्रभतकालस्य चिन्हं जातं । पचलिय पवासिया-प्रचलिताः पथिकाः । २. उट्रिय कायसह-काकशब्दाः उत्थिताः । जिल्लुक्क कोसिया-अदृश्याः जाताः [कौशिकाः] घूकाः। ३. उडु.... 'उद्धासिणि-नक्षत्राण्येव कुमुदानि ऊर्व आश्रितानि। ४. उम्मूलिय पच्चूसमयंगें-[प्रत्यूषमातङ्गेन] प्रभात हस्तिना रात्रिरूपिणी कमलिनी पद्मिनी उन्मूलिता। ५. बहल. ''अरि-बहुल अन्धकार एव गजेन्द्रः शत्रु सूर्यः । ६. लीलाकमल-क्रीडाकमल। ७. सोहम्माई ............ जोयहो-सौधर्मादिकल्पफलयोग्यस्य । गयणासोयहो-गगनाशोकस्य । दिणसिरि....... कंदु व-दिवसलक्ष्मी तस्याः विद्रुमवल्लयाः कन्द इव सूर्यः । णहसिरि....."बिंदु व-नभो लक्ष्म्याः ललाटे केशरतिलक इव सूर्यः । ८. वरइत्तहो-वरस्य । १२. तरुणि......"हरणु-युवतीनां सीणां लोचन-हृदयहारी। जणदिहिकरणुजनानां लोकानां सन्तोषकारकः । मयरद्धउ-मकरध्वजः] कन्दर्पः, कामः ।
पुष्पिका :- विरहकायरा-विरहकातरा।
सन्धि ६ ६-१.
१. मोययसारं पमाणसिद्धं खु-मर्यादासहितं भोजनं आगमे निष्पन्न । ३. परिमिउ-[परिमितः] मण्डितः । ६. करिविलग्गओ णं सुरेसो-करिचटित (आरूढ) इन्द्र इव । ८. अत्तागम......."सदहाणु-आप्तागमतत्त्वानां श्रद्धानं। १०. तत्तु वि परवाइयणयदुलंघु-मिथ्याष्टिवादिनां नयशास्त्राणां दुःसाध्य[ता]-दुर्लध्यता[म्] आगम्य [तेषां परवादिनां तत्त्वश्रद्धानं दुर्लभं । १२. अक्खिय ए ए तहिं सच सव्वएतानि तत्त्वानि आख्यातानि एतैः सत्यं सर्वे । १३. केवि-[केऽपि] मिथ्यादृष्टयः । १४. गउ सेण... 'मंति-आन्ध्रदेशे धान्यकनगरः, राजा दत्तः, संघश्री नाम मन्त्री, एकदा आवासोपरिराजा मन्त्रिणा विचारं कुर्वन् आकाशे चारणमुनि युग्मं दृष्ट्वा न श्रद्दधानः। १६. तं अकियत्थु जाइ-तपः कृतं निष्फलं भवति । १७. तरुवरहो मूलुतरोर्मूलं यथा सारं । पंक्ति १४ पर उद्धरण :