________________
सुदर्शन-चरित
२८१ . जलचन्द्रो मतः साङ्ख्यैः भौतिकं गृहदीपवत् ।
चार्वाकैः पञ्चभूतात्मा विप्रैर्घट-चटकवत् ।। ६.२.
१. सुहुमत्तससमिद्ध-[सूक्ष्मत्रससमृद्धाः] सूक्ष्मजीवभृताः। २. णेय-नैव ! ६. तं जो घोट्टए-यः पुमान् मद्यपिवति । ७. कविल-[कापिलः] चार्वाक् [साङ्ख्य]? ८. अभणिउ जंपइ-अयोग्यवचनं जल्पति । रंगइ-रङ्गते, क्रीडति । ९. माउ जि संगइ-मातृ सह संङ्गं करोति । ११. विहत्थहो-विक्लवः । १४. मंडल-श्वानः।
३. सुक्कसोणिएहिं जाउ-शुक्रशोणिताभ्यां जातं। ४. विहत्थु-बीभत्स । दुगुंछ-[जुगुप्सितं] निन्दितम् । ६. एरिसं-ईदृशम् । असेइ-भक्षति । ८. एयचक्के जो पहाणु-एकचक्रपुरे बकराक्षसाभिधानः । ९. असंतु संतु-अश्नन् भक्षन् सन् । १०. आसि विप्प वोमे जंतु-पूर्व विप्राः व्योम्नि आकाशे यान्ति स्म ।
१. भयाणणे-भयानके। णियवि-दृष्ट्वा । महुयरीण छत्त-मधुकरीणां छत्रम्। ३. मच्छिय-मक्षिका । पेच्छिनइ-दृश्यति। चिलिसिजइ-दूष्यते । ५. अयाणु मइमोहिउ-मतिमोहित अज्ञानी। ६. जीहिंदियवसु-जिह्वेन्द्रिय [वशः] लम्पटः। ८. सुइ सुइ-[शुचि शुचि अतिपवित्र । खउ गच्छइ-[क्षयं गच्छति] मरणं प्राप्नोति । ९. बारहगामडहणे जं कहियउ-(भागवते) उद्धरण :
न ग्राह्याणि न देयानि षट्वस्तूनि च पण्डितैः । अग्निर्मधु विषं शस्त्रं मद्यं मांसं तथैव च ।। सप्तप्रामेषु पत्यामग्निना भस्मसात् कृते ।
तस्येतज्जायते पापं मधुविन्दृय भक्षणात् ।। ११. आसि काले-पूर्वकाले, शास्त्रे पुराणे। संदरसियदुहमलि-[संदशित] दुःखमलिनकारणं, पापकारणं। ६-५.
४. सिद्ध भवासियभेयहिँ-सिद्ध-भवाश्रितभेदाभ्यां, सिद्धजीवराशिः संसारी जीवराशिश्च । ६. भवासियो-भवाश्रयिनः। १०. कम्मपयडिधम्मा-[ कर्म प्रकृति धर्माः] कर्मसहिताः। १४. दुत्थो-दुस्थः, दुःखी। १५. ण कीरए-न क्रियते । १७. तसु काई सीसए-तस्य किं कथ्यते । २०. इयरह-[इतराणाम्] त्रसानाम् । पिउ देवत्थु वि-पितृ-देवतानिमित्तम् । ६-६.
१. सपरहिययरा-स्व-परहितकरा वाणी। ५-६. सिरिभूइ वणिवरहो रयणाई हरिवि-श्रीभूति[नाम्ना नृपतिः] समुद्रदत्तस्य [वणिग्वरस्य] पञ्चरत्नानि [हृत्वा] गृहीत्वा । ८. चडुल...."भंजणं-चपलतरमनः प्रसारं परिभञ्जनं कुरु । ९. परिसेसणंनाशनम् । १२. सब्भए-श्वभ्रे नरके। १६. रइभंजणं-[रतिभञ्जनं] प्रीतिनाश । १९ संखलु-[शृङ्खला ] दोर ।