Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa
View full book text
________________
सुदर्शन-चरित
२७७ १४. इय गिर सुणेवि-कपिलस्य वचनं स्त्रीवर्णनं तथा लक्षणं श्रुत्वा । तहो-तस्याः। १५. सुण्णमणु-असावधान । झिज्जंततणु-शरीर झुरन्तम् धूजन्तम् । वणिसुउ-सुदर्शनः ।
पंक्ति ३-६ पर उद्धरण (१) पिङ्गाक्षी-कूपगल्ली-खर-परुष-रवा स्थूल-जचोर्ध्वकेशी ।
रक्ताक्षी-वक्रनासा-प्रविरलदशना"... ''ताल्वोष्ठजिला ॥ शू..."ङ्गी-सेङ्गितचू कुचयुगविषमा वामना चातिदीर्घा ।
कन्यैषा वर्जनीया सुखधनरहिता दुष्टशीला च नित्यम् ॥ (२) मृदङ्गमृगजङ्घा च मृगाक्षी च मृगोदरी ।
हंसगत्या समा नारी राजपत्नी भविष्यति । ४-१५.
१. तहिँ.... पत्त-यद्यपि मन्दिरं प्राप्ता मनोरमा। सुकुमालाबालारत्तचित्त-चम्पानगयों सागरदत्त-सागरसेना, तयोः पुत्री मनोरमा सुदर्शनदर्शनात् कामपीडिता सति स्वगृहे गता एवं करोति । ५. गाढिउ...''आलवेइ-गाढं दृढं यथा आलापं विलापं करोति । ६. जोयइ-योजयति । ७. थणहर-स्तनभार । णविय-नत । ८. संबोहणु पर ताहि तिसाइहि-हे प्राणनाथ ! हे स्वामिन् ! हे वल्लभ ! हे सुदर्शन ! त्राहि त्राहि ! रक्ष रक्ष ! मां मनोरमां इति भगति । लढेइ-महाति, करोति। ९. बुहणलिणरवि-बुधकमलसूर्यः। १७. मुयवि-मुक्त्वा । आयामिउआनामितः। पुष्पिका:- जाइउ-जातयः।
सन्धि -५ ५-१. उद्धरण- १. तहिँ जे णमंति ण सीसं कस्स वि भुवणे वि जे महासुहगा।
रागंधा-गलियबला रुलंति महिलाण चलणजुयले ॥ १. पएसि-प्रदेशे। २. एक्केण वि विणुवल्लहेण-एकेन वल्लभेन सुदर्शनेन विना। ५. सा-मनोरमा। ६. सउरिसहो-सुपुरुषस्य शूरेश्वरस्य । ७. तव दडदु देहु-तव देहो भस्मसात् कृतः । गोहु-नरः। ८. पंचवाण-उन्मादन, मोहन, शोषण, सन्तापन, मारण। ९. सयवत्त"."विसाल-शतपत्रवत् विशाललोचना १०. सुहउ-सुभग, सुदर्शन । सुहदसण...'णाइँ-जगत् सुदर्शनेन भृतमिव । ११. तासु-सुदर्शनस्य; जा तहि.." "तहिं अवत्थ-या अवस्था तस्या मनोरमायाः
वर्तते, सा अवस्था तस्य सुदर्शनस्य तत्र वर्तते। एक्कासिउणेहुण घडइ-एकाश्रितः : एकवस्तूनि एकजने स्नेहो न घटते। १३. गियवि-दृष्ट्वा । रइ विरहियउ
रतिविरहितः। १४. परिणाविउ होइ-परिणीतो भवति । महु-मम ।

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372