Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa
View full book text
________________
सुदर्शन चरित
२७५
४-९.
करिणिव्व-हस्तिनीव । २. सुकडक्खवलियत्ति-सुकटाक्षचलनं कोपि बुधः कलयति । ३. वियसइ........'मुहमलिणु-मुखमलिनं प्रिये इष्ट विकसति । ४. उट्ठउड थरहरहि-ओष्ठपुटं स्फुरति । देवउल धउ जेम-देवगृहध्वजा इव । ५. धावा पसेओ वि गंडयले-प्रिय दृष्टे सति गण्डस्थले प्रस्वेदं धावति उत्पद्यते । मयगलहो गं दाणुहस्तिनः दानमिव । ६. अणुदियहुं-अनुदिनं, अहोरात्रि, निरन्तरं । ७. दीहुण्हदीर्घोष्ण। ६-७. मुणि जेम"वज्जति। परिहरिवि""चल्लंति-मुनयः यथा भयलोभ-गुरुणां लज्जा एतान् वर्जयन्ति मुश्चन्ति तथा स्त्रियः कुलमार्ग मुक्त्वा उन्मार्ग चलन्ति । बहुलम्मि.........खिज्जति-कृष्णपक्षे यथा चन्द्रः दिने दिने क्षीणो भवति तथा स्त्रियः क्षीणाः [भवन्ति] इत्यर्थः। ६. बहुसंसियउ सुद्धभाउ-बहुभिः जनैः प्रशंसितः शुद्धभावः। १०. दुइजउ कहमि-द्वितीयः अशुभभावः कथयामि । भाउ असुद्धउ एयहिं-एतैः कृत्वा स्त्रीणां अशुद्धभावो परिणामो भवति ।
१. अण्णदेस ........."गुरुक्कै-एतेन अन्यदेशगमनलोभेन इत्थं युक्त्या अशुद्धभावो भवति । दुट्ठमइ-दुष्टमति । २. दुसहेण-दुःसाहेण । सबचिपमममणेसपत्नीपदनमनेन । वार वार'...."अंतोगमणे-वारंवारं कृतं बाह्यगमनेन गृहे गृहे भ्रमन्त्या अशुद्धभावो भवति । ३. अइपसंग ....... करणें-अन्धपुरुषस्य अतीवप्रसङ्गेन। पच्छण्णदोससंभरण-व्यभिचारादिदोषस्मरणेन । ५. तें-सेनाशुद्धभावेनैव करोति । णाहि-नाभौ । ६. कलेण-विज्ञानेन । ७. आसप्रणउ भणेविर्तारं समीपं ज्ञात्वा, यदि समीपं भर्तारं पश्यति अन्य भणित्वा उत्सारयति । ८. संकिण्णत्तहो णिज्जइ-मिश्रत्वं प्राप्यते शुद्धाशुद्धभावः। ९-१०. वरणिवसम्महिं.......... "घिप्पइ एह उवायहि-एतैः कृत्वा स्त्रीणां मिश्रा शुद्धाशुद्धभावो भवति । एतैः उपायैः कृत्वा एतासां मिश्रभावः गृह्यते । १०. पडु दूएण-पटदर्शनेन ।
१. दुरेह-द्विरेफः । मुणि-जानाहि । २. भुक्खा-क्षुधाग्नि । ३. गमणिगिएगमनेङ्गितया यस्याः स्त्रियः गमनचेष्टया। सुण्णालाउ-वृथाजल्पनं । वलियाणणु परिणिएइ-पश्चात् मुखवलनं कृत्वा पश्यति । चारु-वारं वारं । ४. णिहिंगिए जंभाइय हवेइ-निद्रेङ्गितया, यस्याः निद्रालक्षणेन बगाइ (बगासी-जम्हाई) करइ। लोयणमउलंगी माणवेई-मुकुलितलोचना ज्ञायते । ५. भयइंगिए-भयेङ्गित्तया, भयलक्षणेन । सुदीणवयण--दीनमुखा दीनवचना वा । वेविरतणु-कमिफ्तशरीरा स्त्री । तस्लति प्रयणलोचनं तरडावइ [तरलायति । ६.रोसिंगिए-यस्याः युवत्याः [कोधेगिस्तं] क्रोधलक्षणं विद्यते तस्याः क्रोधलक्षणयुवत्याः। सुखेउ-सुखेदः । फुरियणास-नाकापरडइ, नाकफरकावइ (गुज.) । सुसेउ-सुस्वेदः । ७. हिंगिए-स्नेहेतिया] स्नेहलक्षणया लिया। ८. मुहरायचत्तु-मुखरागरहिता, मुखकलारहिता। गिर सुण्ण-शून्यं वचनं जत्पति । ६. दुक्खिगिए-दुःखेङ्गितया] दुःखलक्षणवत्या । णासइ पुव्वछाय-पूर्व

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372