Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 322
________________ सुदर्शन-चरित २७३ ४-५. १. तो हिययं तस्य हृदयं चित्ताभिप्रायं ज्ञात्वा । वम्महं सरवणियं - कन्दर्पशरेन व्रणितम् । सुहिणा - सुहृत्कपिलेन । तो- ततः, तदनंतरं तस्मात् कारणात् । २. दुलक्खु–दुर्लक्ष्यः अज्ञातः । अहिवाओ - अभिप्रायः । जाणेविणु कीरइ अणुराओयुवतीनां अभिप्रायं ज्ञात्वा स अनुरागः स्त्रीणां अभिप्रायं [ ज्ञात्वा कर्त्तव्यः ] | ३. हियत्यें - हितार्थेन । विडगुरुसत्यें - कामशास्त्रेण कामीगुरुकथितेन । ४. पयइ-स्त्रीणां प्रकृति वातपित्तादि । ५. एयाणं जो जाणइ लक्खं - एतासां सप्तानां यः कामी लक्ष जानाति । ६. भद्दा लयहंसी - चतुःप्रकारा युवतीनां जातिः - १. भद्रा २. मन्दा ३. लता ४. हंसी । मन्दाजाति स्थूलांगा । ७. भद्दा सव्वंगेहि सरुवी - सर्वागेषु स्वरूपा भद्राजाति । ८. दीर्घगलया - ताडलतादीर्घाङ्गा । समंसल देहें अणुआ - समांसला देहे परिपूर्णा, सुपुष्टदेहा । ६. असंसउ - अप्रशस्तः । अणु परिवाडीए - अनुक्रमेण । १०. णूणं - नूनं निश्वयेन । उज्जुअ - सरलपरिणाम । ११. खेयरियाणं - विद्याधरीणां अंसे । मइरावाणं - मदिरापानं । भावइ - इच्छति । भावइ कमला - कमलपुष्पादिक वल्लभां विद्याधरीणाम् । १२. दविणं इटुं जक्खणियाणं-द्रव्यं वल्लभं यक्षिणीणां अंशतः । दुचरितं - व्यभिचारी च लम्पटं च । १३. अटूविहई आयण्णइ संतइ-स्त्रीणां अष्टविधा संतति कथ्यते । १४. सारसी 'मयरी - एतासां स्वभावाः सारंसी पक्षिणी, मृगी, कागड, शशली, महिसी, गद्द भी, मकरमच्छी । १५. ताणं मज्झे - तासां मध्ये । पियपास - प्रियपार्श्व सारसपक्षी वत् । १६. उज्जुअसीला कीलयणे हें - क्रीडनस्नेहेन उद्यमशीला । भिजिवि मरइ णविय पियविरहे - भर्त्तुविरहेन भूरयित्वा भूरयित्वा मरइ, प्रियविरन दुक्खिता सता । १८. ण मुयइ - न जानाति, न जल्पनं, न मुंचति क्षणमात्रं । रिट्ठी - कागडी । परलीणा - परपुरुषेषु लीना रक्ता वा पराधीन स्वभावा । फरुसं - कठिन । १९. णिणि - निर्दया, निर्गुणा वा । पीलियमयणा - मदनपीडिता । २०. की लिणि- क्रीडनशीला । धयरट्ठी- हंसी । अइ कोवाउर - अति कोपातुर २१. गुरुणायं - गुरुशब्दम् । सहइ चवेडं करकमघायं चपेटा हस्तपादघातं सहते खरी । २२. गाहामिस- ग्राह्यमत्स्यः । साहससारा - साहसवती । अप्पडिरुद्धा - निरंकुशा, आज्ञारहिता । २३. को कलओ - कः ज्ञातो । २४. देसीउ - देशोद्भवाः । कीलाहरहिंक्रीडागृहेषु २५. वाणार सिय कयायर - वाणारसी देशोद्भवास्त्रीकृतादरा । ४-६. १. अब्बु- अर्बुद ; दिणमाणु करेप्पिणु - दिवससंरूपां कृत्वा रमती । २. आसत्ती पियगेहहो... वि दइयहो - प्रियगृहे [आ] सक्ता द्रव्यं निजप्राणानपि भतुः ददाति । ३. कुडलवत्तु मणु अप्पइ - वक्रचित्तेन हृदयं अर्प[य]ति ; गुणविसेसि पररप्पइ - परपुरुषं प्रति रमति गुणैः कृत्वा रज्यते ; रूप - यौवन - वचनबलादिगुणाः । ४. दिविडि... ण लज्जइ - द्रविड देशजस्त्रीमुखाश्लेषं चुम्बनं ददती न लज्जते । वरसुरयहो जिवि पुज्जइ-भर्त्ता : सुरतकाले वा भर्त्ता सुष्ठु रक्तस्य मन्यते । ५. लाडिय... रंजइ - लाडदेशजस्त्री मनोहर वचनैः रज्यते । विण्णाणेण... भिज्जइविज्ञानेन कृत्वा गडदेशजा स्त्री रति रम्यते [ रमते ] । ६. कालिंगी उवयारहिं रक्खु ३५

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372