Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 321
________________ २७२ टिप्पण ४-२. १. जाहे चरण सारुण अइकोमल - यस्याः मनोरमायाः चरणौ पादौ रक्तौ कोमलौ ! २. जाहे पाय 'विचित्तई - यस्याः मनोरमायाः पादयोः नखमणिविचित्रतां निरीक्ष्य । हे ठिय णक्खत्तई - तिरस्कृतानि इव नभसि स्थितानि नक्षत्राणि । ३. जाहे गुप्फ-यस्याः मनोरमायाः गूढगुल्फा: । उवहसियड विप्पइमया विशेषमतिः विप्रः मंत्री जितः, अथवा मतिविकल्पः । ४. रंभउ - कदलीगर्भस्तम्भः । ५. अलहंतें- अलभमानेन कंदर्पेण । रइकंतें - कंदर्पेण । ६. तिवलि - उदरे रेखात्रयं । जलउम्भिउ - जलउर्मी, लहरी । सयसक्करु वञ्चहिं- शतखंडत्वं गच्छति लहरी समुद्रे प्रविष्टा वा ! ८. जाहे मज्झु किसु- -यस्याः मनोरमायाः मध्यप्रदेश: कटिविभागं संकीर्ण । ६. सुरोमावलिए परज्जिय णाइणि बिले पइसइ - रोमावल्या पराजिता नागिनी बिले प्रविष्टा । १०. ण वि विहि विरयंतर - विधाता विरचिता न यदि । ११. गुरुथ -गरिष्टस्तनाः । मज्झु-मध्यप्रदेश | अवसु- अवश्य । ........ ४-३. १. जाहे 'बहिउ - यस्याः मनोरमायाः कोमलबाहू दृष्ट्वा कमलदंड लता इव । बिस-मृणाल । करहि - करोति । तग्गुगउम्माहउ - भुजा गुणवाञ्छा करोति । २. कंकेल्लिदलहिं वि अहिलसियई - अशोकवृक्षपत्रैः वाञ्छितौ । ३. अहिहवियए माहविए-अभिभूतया पराभवं प्राप्तं दुःखं प्राप्तया कोकिलया । ५. विदुमप्रवालाः । कढिणत्तणु - कठिनत्वम् । ७. जाहे सास सुरहि-यस्याः मुखे श्वाससुगंधो। उ थिरुवि धावs - स्थिरो न गच्छति शीघ्रं धावति । ८. मुहयंदसयासए - मुखचन्द्राश्रयेण । णिवडणखप्पर व्व ससि भासए - घटद्विगुणं द्विखण्डं खपरमिव चन्द्रः शोभते । ६. सर्वक पयड सुउ णासिय- शुकाः सवङ्काः नासिकाः प्रकटयन्ति । १०. विभिएहिं विस्मितैः । गहणहिं - वनेषु । ११. सुरधणु जित्तउ - इन्द्रधनुः जितम् । जा भालि "ससि - यस्याः मनोरमायाः भालस्थलेन कपोलेन जितः चन्द्रः कृष्णाष्टम्याः । १२. खेयहो - आकाशे । १३. केसहिं जाए जित्त अलिसत्थ वि-यस्याः मनोरमायाः मस्तकैः कृत्वा भ्रमरसमूहः शेषनागो वा पाताले गमः [गतः ] | १४. सोमालिय त बालियहे रूउ नियच्छवि - सुदर्शनेन एवम्भूतायाः मनोरमायाः रूपं निरीक्ष्य कपिलमित्र पृष्टः । मुहयरु - मोहकरं । १५. विभियमणेण - विस्मितमनसा । सहयरु - कपिलः । ४४. १. किं णायवहू - किं वा नागकन्या घटते हे मित्र । २. देववरंगण - देवस्य अप्सरा । दिही - धृति । अमी- एषा । सोहग्गणिही - सौभाग्यनिधीव । ३. कईदथुआ - कवीन्द्रस्तुता । ५ पीइ-रई - प्रीति-रति कंदर्पस्य भार्या । खेयरिया - किं वा विद्याधरी । ६. कविलो -पुरोहितः । हे सुहि - हे सुदर्शन । ७. णिहाण-निधाने । इब्भ- धनाढ्यः । ११. उत्तुंगथरणा... सायरसेण - तस्य सागरदत्तस्य भार्या सागर सेना अस्ति उत्तुंग - कठिनस्तना । १२. तीए जणिया - सागरसेनयानया पुत्री जनिता ।

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372