Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa
View full book text
________________
२७०
टिप्पण
३-४.
१. तहिं-तत्र। अइपहसियवत्ता-अतिप्रहसितवक्त्रा। २. मणहरपयराई घोसमाणा-मनोहरपदराजी जल्पमाना। मिलेवि-मिलित्वा। आनया-आनता । चट्टभट्टा-भट्टकाः । ४. दिम्मुहासेसपूर-दिङ्मुखाशेषपूरं । ६. दुरगदयसमुद्द सण्णियंद्विरदगतिगामिनी सामुद्रिकरूपस्वी।। वम्मर-मनोजरुद्रं । ८. चाय-त्यागं । वसुहय जइ-अष्ट यति । ६. वणिजेठे-वणिकमध्ये ज्येष्ठ । णियसुयहो किउ जम्मुच्छउवृषभदासेन स्वकीयपुत्रस्य जन्ममहोत्सवः कृतः। १०. जइ-जगति । ३-५.
१. तेण पुत्तेण जाएण-तेन पुत्रेन जातेन एवंभूतं जातं । २०. पोरस्थगणत/नगरलोकगणः त्रस्तः । ३. फुल्ल-पप्फुल्ल मेल्लेइ वणु सव्वु-ऋतुपुष्प सर्वत्र । ४. आणंदयारी-सुगन्धशीतल। ५. पहिएहिं पहु रुद्ध-पथिकैः पंथः रुद्धः । ६. उक्किट्ठकमसेण-उत्कृष्टमहोत्सवः कृतः। वइसेण-वृषभदासेन । ७. साणुराय-सानुरागः । १०. बुहयणहि-ज्योतिषशास्त्रज्ञैः । ३-६. . १. पइट्ठरईसो-प्रकृष्टरतीश:कन्दर्परहितः । ५. सोहणमादिणे-शोभमानमासे पक्षे दिने वारे नक्षत्रचन्द्रबले । पालणयं सुरचित्त-सुवर्णशृखलानूं रत्नजटितं रूपानी दोरी, मोमाना झुंबक (गुज.)। ६. महीहर-मेरु। सुरवच्छो-कल्पवृक्षः । तत्थ-पालन । ६. ससहरु जिह-चन्द्रमावत् ।
१०. सिहिगणु-मयूरसमूहः । गृहिण्या।
१२. मणहरिणिए घरिणिए-मनोहO
३.८
१. पडिहासइ...मज्झु-मम प्रतिभासते मंत्रविचारः। २. परिहाणु क्थु देविणु-परिधानवस्त्रं दत्वा। ३ सदत्थ-शब्दार्थ । ४. गुरुसिक्खालण-लग्गहिगुरूणां शिक्षा बालत्वे दत्ता लगति । ५. सामग्गिरइय-सामग्रीने सालग्रहणार्थ मेलिता (गुज० सं०)। ६. सोहइ परिमिउ माणसणीहिं-सुदर्शनकुमारः स्त्रीभिः वेष्टितः शोभते । ८. उवणियछत्तहचोल्लह-उपनीतानि छत्राणि चेलानि च बद्धा । वसुभेय-अष्टभेद । सुयहो-श्रुतस्य । ६. सो-सुदर्शनः।
३-९.
" संधि ...लिग-पंचसंधिधातुपाठलिंगानुशासन। लक्खणेक्क-इन्द्रश्चन्द्रः काशकृत्स्न:-पिशली-शाकटायन:-जैनेन्द्रः-कालापक-सारस्वत-रूपमालादि । ३. छंददेसिदेशभाषा। णामरासि-ज्योतिष्क। ४. लुक्कमुट्ठि-मुट्ठिष्टि] ग्राह्यवस्तुज्ञानं । ६. रायणित्ति-राजनीतिः । ६. वीणावज्ज-वीणवाद्य । १०. वूहदंत-चक्रव्यूहादिरचना। ११. चंदवेज्झ-चन्द्रवेधविद्या। १४ लेययम्म-लेपकर्म । धाउवायधातुवादः। १५. वारिरंभ-जलस्तम्भन-रणविद्या। १७. गारिलक्ख-स्त्रीणां

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372