Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa
View full book text
________________
२६८
टिप्पण
२-५.
१. तहिं-चंपापुर्यो। २. गणिसमउ व्व-गणधर इव । जयवंतउ-नयवान् । ३. सवियाणउ-सविज्ञानः, पक्षे सगरुडयानः । ४ उग्गवणु-उद्गम । पओसउपुष्टिः पौषमासश्च । ६. आवणु-रक्षणं । ९. अरुहदासि-जिनमती। १०. सइ-सची। सिय-श्री।
२-६.
५. उअयदिणेस संझ जिह रत्तउ-उदित सूर्ये यथा संध्या रक्ता। ६. तहोश्रेष्ठिनः । ९. कवि जिह-कपिर्यथा । पालंबहि-प्ररोहैः । तंबागणु-गो।
२. चेवंतु-जग्राहान । ३. सो मंतु-स मंत्रः नमस्कारः, अच्चंदु-अत्यंतं । ४. गोत्तेण-नाम्ना । संचत्त-रहित। ६. णम्मंतु-नमन् । भो णाह आराह-हे आराध्यनाथ शृणु। ७ माहम्मि मासम्मि-माघमासे। पंथु-मार्गाः। ८. जोएणयोगेन । हिट्छ-हृष्टः । ६. मज्झिम्म-वीरविलास अंत लघुः ।
२-८.
१. रायच्छेयए जामए विबुद्ध-रात्रिछेदे यामे विबुद्धः। २. वण्हु-वहिन । ६. सेण-कारणेन । ६. सोलह [अक्खर]-अरहंत सिद्ध आइरिय उवज्झाय साहु । पंच [अक्खर]-अ सि आ उ सा। दु[सद]- अरहंत सिद्ध। एक्क (सहअरहंत, अह, ओं, ह्रीं, अ।
२-९.
५. घट-घृष्ट । ६. सोमत्त-सौम्य च। २. वज्जरिसहसंहणणधामवज्रवृषभनाराचसंहननधाम १४. ण चिरावइ-संसारे चिरं न तिष्ठति । १५. णहे गमु केत्तियमेत्तउ-आकाशगमनं कियन्मानं ।
२-१०.
१. आयण्ण-आकर्णय । २. सप्पाइ दुक्ख-सर्पादिदुःखं। ५. जूउप्रथमव्यसनं । ६. च्छोहजुत्त-क्षुधादोषेण युक्तः। ७. विहुरु पत्तु-कष्टं प्राप्तः । ६. जूउ वि-द्यूतमपि । सज्जु-सहितः । १३. रच्छहे-रथ्यायां, मार्गे। १५. वेसवेश्या। रत्ताघरिसण-रक्ताकर्षणा । १६. तहो जो वसेइ-तस्याः गृहे यो वसति । उच्छिद्राउ असेइ-उच्छिष्टं अश्नाति । २०. तिण-तृण। खडक्कउ-खडखडाट । २१. मउ-मृगः । २५. छूदु- क्षिप्तः । २६. रहे-रथ्यायां । २-११
१. परवसुरयहो-परद्रव्यरतस्य । अंगारयहो-अंगारचौरस्य। इय णियविइति दृष्ट्वाऽपि । ५. आणि-आनय । महु-मम । ६. सुणवि-श्रुत्वा । रयं-रतं । सरं-स्वरं। १४. तुम-त्वं गोपः। समणि-श्रवणे कर्णे। १५. सुरसरिहे-गंगायां । १६. पय-पयः पदं च।

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372