Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 323
________________ २७४ टिप्पण वि-कलिंगदेशजस्त्री उपकारैः द्रव्य-वस्त्र-मुक्ताफलादिकैः रक्ष्या रक्षणीया]। रज्जइ....पच्चक्खु वि-उपकारैः कृत्वा मनुष्यः प्रत्यक्षं किं न रज्यते, अपितु रज्यते [०त एव] । ७. गुज्जरि णियकज्जहो णउ भुल्लइ-गुर्जरी स्त्री स्वकीयकार्य करोति स्वकीयकार्यात्। ९. गोल्ली आरणारि जिम्मच्छर-गोलवाडी स्त्री रूप-यौवन-धनादि[९]निर्मत्सरा न। रइक्लिासे कण्णाडी कोच्छर-भोगक्रीडायां कर्णाटस्त्री चतुरा-डाही सुरतकाले। १०. पाडलिया णियगुण वित्थारइपाटलीपुत्रदेशजस्त्रीः स्वकीयगुणमहिमा विस्तारयति । पारयत्ति-पारयात्रिकस्य स्त्री। पुरिसायु उसारइ-पुरुषस्य आयुः उत्सारयति, परपुरुषे रक्ता। ११. हिमवंतिणि-हेमाचलजा सवालखी स्त्री। वसियरणई-वशीकरण काम [कार्याथ]कोटल-जडी-मूली [?] । कोमलमज्झएसतियकरणइं-कोमलमध्यदेशः स्त्रीणां करणः । १२. कहमि-हे प्रधानपुरुष ! स्त्रीणां प्रकृतिः स्वभावं कथयामि अनुक्रमेण । पयइप्रकृतिः । १३. सा वि तिविह-सा प्रकृतिः त्रिधा। कय-कृता। वायपित्तसिंभलसम-वात-पित्त-श्लेष्मा प्रकृतिः । ४-७. २.बहुयपलाविणि-वाचाल लव लव करइ (गुज०)। कक्कसफरसिणि-कर्कशस्पर्शा। ३. किण्हंगी-कृष्णाङ्गी । गोजीहालिय-गोजिह्वासदृशी । ५. सा सद्दगहीरहिं कढिण. पहारहिं सेविज्जइ-सा वायुप्रकृतिस्त्री शब्दगम्भीरैः कठिनप्रहारैः सेव्यते । ७. पित्तल-पित्तप्रकृतिमती स्त्री । णहपिंगल-नखपिङ्गला । ८. गोरीकायं-गौरवर्णशरीरा चम्पकवती। कडुयपसेयं-कटुकप्रस्वेदं । १०. रूसइ-कोपइ काम-कोप करइ, गगजां करइ (गुज०)। ११. पिउ भासेवी-प्रियवचनेन भाषया । १५. सिंभलपयइश्लेष्मप्रकृति स्त्री । जुअई-युवती । १६. कयली-कदलीवत् । १७. मउ-मृदु । सोणीयलभग। १७. साहारणकए-साधारणकृते रतिभोगः क्रियते । दिहि-धृति । २०. झत्ति विरप्पइ-शीघ्र विरक्ता भवति । २१. दाणे पणएं-पुष्पताम्बूलपक्वान्नदानेन [प्रणयेन]। २४. लक्खियउ लक्षिताः ज्ञाताः । अक्खियउ-कथिताः। पयइउ जाउ विभिन्न उ-याः प्रकृतयः विभिन्नाः पृथक् पृथक् प्रकृतयः मिश्राः भवन्ति । २५. संकिण्णउ-मिश्राः । ४-८. १. संकिण्णउ..........देसिउ-यथा प्रकृतयः मिश्राः तथा जाति, अंश, सन्तति, देश एते मिश्राः । भद्रा, मन्दा, मिश्रा । लताहंसी जाति मिश्रा । २. चउरंग (सेण्ण)-अश्व, हस्ति, रथ, पदाति । तियभावपहाण-स्त्रीभावेन प्रधान । ४. पियारउत्रिप्रकार । मंदु तिक्खु तिक्खउरउ-स्त्रीणां शुद्धभावः त्रिधा-मन्दभावः, तीक्ष्णभावः, तीक्ष्णतरभावः । ५. ईसि ईसि लज्जंकमणिट्ठिए-ईषत् ईषत् लोचन मनोवल्लभे घोलयति । मंदभाउ जाणिज्जइ दिट्टिए-मन्दभावः स्त्रीणां लोचनेन कृत्वा ज्ञायते । ६. दिदि तिविह-दृष्टि त्रिप्रकाश । मउल तह लुलिया-मुकुला दृष्टि, लुलित दृष्टि कटाक्ष । परकलिया- परज्ञाता, चतुरेण ज्ञायते । ७. हिययविहियवरगुणउक्करिसें-हृदयकृतभर्तुः गुणोत्कर्षेण हर्षेण । पियमाणसे जा पेल्लियहरिसें-या दृष्टिः हर्षेण प्रेरिता प्रियमनुष्यः वल्लभः भर्ता । ९. अणुराएण-प्रीत्या । वियसइ पिययमे वच्चइप्रियतमे दृष्टे सति विकसति वारं वारं ।

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372