Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa

View full book text
Previous | Next

Page 325
________________ २७६ टिप्पण शोभा नश्यति । णीसरइ-निःसरति । १०. खामकवोल-क्षीणकपोल । वियलइ मय[विगलति मदः] मदरहिता । ११. णिस्सेसु वि दावइ तणुवियारु-समस्तशरीरगुप्तस्थानं दर्शयति । १३. धूमें अणलु संभाविज्जइ-यथा धूमेन कृत्वा वैश्वानरं ज्ञायते । १४. इंगियहि-इङ्गितैः, लक्षणैः, चेष्टाभिः, चिह्नः । जणभाउ भाविज्जइ-लोकाना भावः ज्ञायते । ४-१२. १. भो मित्त-भो मित्र ! एतैः कृत्वा स्त्रीणां लक्षणं जानीहि । २. जाईहिं पयः ईहिं-जातिभिः प्रकृतिभिः। ३. भावेहि-भावैः । ७. जाणेसु-जानीहि । ८. बहु भमणु-बहुभ्रमण । १०. खलसंग-दुर्जनसङ्गा । दमियंग-दमिताङ्गा । ११. णिहालनिद्रालुः । १२. अवियड-अविदग्धा मूर्खा । सोयड्ड-शोकाव्य । १५. मा रमसु-एवम्भूता मा रमस्व । १७-१८. दियवरु वणिवरसुयहो थीलक्खणु कहइ-[द्विजवरः] कपिलः सुदर्शनस्य स्त्रीलक्षणं कथयति । १८. संकित्तउ-संकीर्तनं । ४-१३. १. पसत्थ-प्रशस्त । जंघोरु थणग्गवित्ता-जङ्घा, उरु-हृदयः, थणग्ग-स्तनाग्र, वृत्ताः प्रशस्ताः यस्याः २. पईह-प्रदीर्घाः। ४. ति उत्तरंती हवेइ-स्त्रीषु उत्कृष्टा भवति । ५. कायस्स-काकस्य । जंघोरुजुयं अभ-जङ्घा उरुयुग्मं अभद्रं । ६. कायसह-काकशब्दं । ७. काउ-काकः । जीए-यस्याः । ८. दीहाउसु णस्थि तीए-तस्याः दीर्घायुर्नास्ति । १०. सुवित्त-वृत्ताकार, पाणी-हस्त । पंक्ति ८ पर उद्धरण : लम्बोदरी-स्थूलशिरा-रक्ताक्षी-पिङ्गलोचना। पतिनोपार्जितं द्रव्यं अन्येन सह भक्षयेत् ।। १२. पुत्ताइयलच्छी-पुत्रादिकलक्ष्मी । १३. सव्वे रत्त वि छाय जाय-सर्वाः रक्तछायाः यस्याः। १४. णासुच्चओ-नासा उच्चस्तरा । सिंधुर-हस्ति । जीए-यस्याः। १५. सुहवत्तु-सौभाग्यत्व, सौभाग्य । १७-१८. विस-झस-दाम........"चिरु अहिणंदइ णियघरे-यस्याः [वामे] करे शेषनाग, मत्स्य, माला, शिला, ध्वजा, कमल, गिरि, गोपुराणि [चिह्नाङ्कितानि भवन्ति सा निजगृहे चिरं] वर्द्धमाना भवति धन धान्यपुत्रादि[ना] ! ४-१४. १. उद्धरेह-ऊर्ध्वरेखा। राइय-कमल। ३. तित्तिरच्छि-[ तित्तिराक्षी] तित्तिरपक्षीना सारखी [सदृश] दृष्टि । पारेवय...."भोयणिया-पारापतवत् नरभोगिनी लम्पटा भवति। ४. छिच्छइ-कुलटा स्त्री। ५. थोरसुमंथरणासा-स्थूलनासा, वक्रनासा, नासिकामुखमध्यगाः ताः सर्वाः दुःखिताःज्ञेया धनशीलविजिताः। लंजियालञ्जिका। थोवधणवंती-स्तोकधनवती। ६. वायसगइ-सह-दिट्ठी-काकगति यस्याः, शब्दः दृष्टिश्च। ८. कुम्मुण्णचलण-कूर्मोन्नतचरण। खोसला-हस्वा, वामनी । १०. उत्तावलिय-शीघ्र । ११. सा फुडु 'छाइया-पुत्र-भर्तृवियोगेन छादिता ।

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372