Book Title: Sudansan Chariu
Author(s): Nayanandi Muni, Hiralal Jain
Publisher: Research Institute of Prakrit Jainology and Ahimsa
View full book text
________________
२७१
सुदर्शन-चरित लक्षणसामुद्रिक। हथिसिक्ख-गजपरीक्षा। १८. जाणमाणु-यानशिविकादिनां मानं । २०. सुक्खए-सौख्येन शुष्क इव ।
१. जस्स-यस्य......निरय लक्षणानि। आयवत्तवित्तसीसु-छत्राकारवृत्तमस्तकं। ३. दुहंडु-दुष्करं। ४ चंचलच्छिदंदु-चंचलाक्षीद्वन्द्वं। दंदु-(घ) युगलं। ६. मच्चुलोय-मनुष्यलोक । मोत्तियाण दिण्ण भंति-मुक्ताफलानां भ्रान्ति ददति । ६. णिरभ-ाताभ्र । भाइ-भाति । १२. वत्त-पत्र । १३. वच्छु-वक्षस्थल । चक्कलं-विशालं। हम्मु-गृह । १८. गूढगुप्फ-ढींचणा गूढ [ छिपे हुए गुल्फ] ! १६. कुम्मायार-कूमोकार पादनौ पाटली (गुज.)! २०. णहाण पंति-नखानां श्रेणि । ३-११.
१. सुहिसहिउ-सुहृत्सहितः। भाइ-भाति । २. सरइ समुहु-आगच्छति सन्मुखं अवलोकनार्थ । ३. मणइंगिउ कहइ ण करे धरेइ-कामवाञ्छा न कथयति कुमारस्य हस्ते धरति। ४. धवलिंति-ध्रुवं तृप्तिं प्राप्नुवन्ति । ५. रुत्तत्थेऋतुउत्सवे[रतोत्सवे भोगसमये । ७. गिरिविमुक्क एत्तिउ करेइ-गिरिवाए पामुक्ता बुबारवं कुर्वन्ति । पवणहय-वायुहता। १०. दप्पणि णियबिंबए तिलउ देइ-दर्पणं गृहीत्वा ललाटे तिलकं ददाति । १२. लोयणहँ-लोचनानाम् । ३-१२
३. क वि पयडइ-कापि प्रकटी करोति । ५. अणहियए-अनंगे। ११. हे णरवइ-हे श्रेणिक । सा ण वितिय रत्तिय जा ण तहो-यस्य सुदर्शनस्य सर्वाः स्त्रियः रक्ताः जाताः । पुष्पिकाः-इमाण कयवण्णनो-एतेषां कृतवर्णनम् ।
संधि-४ ४-१
१. कुलु बलु......-यस्य सुदर्शनस्य महाधर्मस्य फलं उत्तमकुलं पराक्रमादि वर्ण्यते । ३. कविलं-राज्ञः पुरोहितं । ४. कय छह कम्म-देव पूजा, ब्राह्मणानां भक्ति, गायत्रीमंत्रजाप, पर ... ... आदिकसंयमव्रतविधानं । विणयपविनाणं-विनयविज्ञानं, विनयवान् । णिञ्चसुण्हाणं-सदासुस्नानं। ७. दयदमचित्तं-दया, पञ्चेद्रियदमनेषु चित्तम् । पियरासत्त-पितृ, पितुः आज्ञाधीनं । ९. णेहलुलग्गो-स्नेहेन अनुलग्नः । कंठविलग्गो-कपिलमित्रस्य कंठे विलग्नः । १०. हरिसविसट्टो-हर्षेण पुलकितः । छुडु जि पयट्टो-यदाऽग्रे चलितः, प्रवृत्तः । आवणमग्गे-हट्टमार्गे। ११. दिठ्ठा बालाएवंभूता मनोरमा नाम्नी रतिः सुदर्शनेन दृष्टा इति सम्बन्धः । १२. जा लच्छिसमया मनोरमा लक्ष्मीसमाना। तहि का उवम-तस्याः का उपमा । गइए-गमनेन । १२-१३. सकलत्तई णिरुणिज्जियई......... 'माणसि पत्तइं-स्त्रीसहिताः हंसाः गत्या निजिताः; सकलत्राः राजहंसाः मानसरः प्राप्ताः ।

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372