Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
३१३
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । बासट्ठि सहस्साइं पंचेव सयाई नंदणवणाओ। उड़े गंतूण वणं सोमणसं नंदणसरिच्छं ॥ सोमणसाओ तीसं छच्च सहस्से विलग्गिऊण गिरिं । विमलजलकुंडगहणं हवइ वणं पंडगं सिहरे ॥ चत्तारि जोयणसया चउणउया चक्कवालओ रुंदं । इगतीस जोयणसया बावट्ठी परिरओ तस्स ॥[बृहत्क्षेत्र० ३१७,३२७,३३८,३४६,३४७] त्ति। तीर्थकराणामभिषेकार्थाः शिला अभिषेकशिला: चूलिकायाः पूर्वदक्षिणापरोत्तरासु दिक्षु क्रमेणावगम्या इति, उवरिं ति अग्रे, विक्खंभेणं ति विस्तरेणेति । यथा जंबूदीवे दीवे भरहेरवएसु वासेसु इत्यादिभिः सूत्रैः कालादयश्चूलिकान्ता अभिहिताः एवं धातकीखण्डस्य पूर्वाः पश्चिमाः पुष्करार्द्धस्यापि पूर्वार्द्ध पश्चिमाः च वाच्याः, एकमेरुसम्बद्धवक्तव्यतायाः चतुर्भुप्यन्येषु समानत्वाद्, एतदेवाह- एवमित्यादि । अमुमेवातिदेशं सङ्ग्रहगाथया आह-जंबूदीवेत्यादि, जम्बूद्वीपस्येदं जम्बूद्वीपकं तं वा गच्छतीति जम्बूद्वीपगम्, जम्बूद्वीपे यदिति क्वचित् पाठः, अवश्यंभावित्वाद् वाच्यत्वाद्वाऽऽवश्यकं जम्बूद्वीपगतावश्यकं वा वस्तुजातम्, तुः पूरणे, किमादि किमन्तं चेत्याह कालात् सुषमसुषमालक्षणादारभ्य चूलिकां मन्दरचूलिकां यावत् यत्तदिति गम्यते, धातकीखण्डे पुष्करवरे च द्वीपे यौ पूर्वापरौ पार्टी प्रत्येकं पूवार्द्धमपरार्द्धं च तयोः, पूर्वापरेषु वर्षेषु वा क्षेत्रेष्वन्यूनाधिकं द्रष्टव्यमिति शेष इति । __ [सू० ३००] जंबूदीवस्स णं दीवस्स चत्तारि दारा पन्नत्ता, तंजहा-विजये, वेजयंते, जयंते, अपराजिते । ते णं दारा चत्तारि जोयणाइं विक्खंभेणं तावतितं चेव पवेसेणं पन्नत्ता, तत्थ णं चत्तारि देवा महिड्डिया जाव पलिओवमट्टितीता परिवसंति, तंजहा-विजते, वेजयंते, जयंते, अपराजिते।
[टी०] जंबूदीव त्ति विजयादीनि क्रमेण पूर्वादिदिक्षु, विष्कम्भो द्वारशाखयोरन्तरम्, प्रवेश: कुड्यस्थूलत्वमष्ट योजनान्युच्चत्वमिति, उक्तं च
चउजोयणवित्थिन्ना अट्टेव य जोयणाणि उव्विद्धा । उभओ वि कोसकोसं कुड्डा बाहल्लओ तेसिं ॥ [बृहत्क्षेत्र० १७] ति, क्रोशं शाखाबाहल्यमित्यर्थः ।

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432