Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 334
________________ चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । [टी०] पभासिंसु त्ति चन्द्राणां सौम्यदीप्तिकत्वाद्वस्तुप्रभासनमुक्तमादित्यानां तु खररश्मित्वात् तवइंसु त्ति तापनमुक्तमिति । चतु:सङ्ख्यत्वाच्चन्द्राणां तत्परिवारस्यापि नक्षत्रादेश्चतु:सङ्ख्यत्वमेवेत्याह-चतस्रः कृत्तिका नक्षत्रापेक्षया न तु तारकापेक्षयेति, एवमष्टाविंशतिरपि, अग्निरिति कृत्तिकानक्षत्रस्य देवता यावद्यम इति भरण्या देवता, अङ्गारक आद्यो ग्रह: भावकेतुरित्यष्टाशीतितम इति, शेषं यथा द्विस्थानके । [सू० ३०४] लवणस्स णं समुदस्स चत्तारि दारा पन्नत्ता, तंजहा-विजए, वेजयंते, जयंते, अपराजिते । ते णं दारा चत्तारि जोयणाई विखंभेणं तावतितं चेव पवेसेणं पन्नत्ता । तत्थ णं चत्तारि देवा महिड्डिता जाव पलिओवमद्वितीया परिवसंति, तंजहा-विजते जाव अपराजिते । [सू० ३०५] धायइसंडे णं दीवे चत्तारि जोयणसयसहस्साई चक्कवालविक्खंभेणं पन्नत्ते । [सू० ३०६] जंबूदीवस्स णं दीवस्स बहिता चत्तारि भरहाइं चत्तारि एरवयाई, एवं जहा सहुद्देसते तहेव निरवसेसं भाणियव्वं जाव चत्तारि मंदरा चत्तारि मंदरचूलिआओ । [टी०] समुद्रद्वारादि जम्बूद्वीपद्वारादिवदिति । चक्रवालस्य वलयस्य विष्कम्भो विस्तर: । जम्बूद्वीपाद् बहिर्धातकीखण्ड-पुष्करार्द्धयोरित्यर्थः । शब्दोपलक्षित उद्देशक: शब्दोद्देशको द्विस्थानकस्य तृतीय इत्यर्थः, केवलं तत्र द्विस्थानकानुरोधेन दो भरहाई इत्याधुक्तमिह तु चत्तारीत्यादि । [सू० ३०७] गंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउद्दिसिं चत्तारि अंजणगपव्वता पन्नत्ता, तंजहा-पुरिथिमिल्ले अंजणगपव्वते, दाहिणिल्ले अंजणमपव्वते, पच्चत्थिमिल्ले अंजणगपव्वते, उत्तरिल्ले अंजणगपव्वते ४ ।। ते णं अंजणगपव्वता चउरासीति जोयणसहस्साई उहुंउच्चत्तेणं, एगं जोयणसहस्सं उव्वेहेणं, मूले दस जोयणसहस्साई विक्खंभेणं, तदणंतरं च णं माताते माताते परिहातेमाणा परिहातेमाणा उवरिमेगं जोयणसहस्सं

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432