Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।
एवं निर्ग्रन्थिका-श्रमणोपासक-श्रमणोपासिकासूत्राणि श्रमणसूत्रवत् ज्ञेयानि । चत्तारि गम त्ति त्रिष्वपि सूत्रेषु चत्वार आलापका भवन्तीति ।
[सू० ३२२] चत्तारि समणोवासगा पन्नत्ता, तंजहा - अम्मापितिसमाणे, भातिसमाणे, मित्तसमाणे, सवत्तिसमाणे 1
३४१
चत्तारि समणोवासगा पन्नत्ता, तंजहा - अद्दागसमाणे, पडागसमाणे, खाणुसमाणे, खरकंटयसमाणे ।
समणस्स णं भगवतो महावीरस्स समणोवासगाणं सोधम्मे कप्पे अरुणाभे विमाणे चत्तारि पलिओवमाइं ठिती पन्नत्ता ।
[टी०] अम्मा[पिइसमाणे] त्ति मातापितृसमानः, उपचारं विनापि साधुषु एकान्तेनैव वत्सलत्वात् । भ्रातृसमान: अल्पतरप्रेमत्वात् तत्त्वविचारादौ निष्ठुरवचनादप्रीतेः तथाविधप्रयोजने त्वत्यन्तवत्सलत्वाच्चेति । मित्रसमानः सोपचारवचनादिना वि प्रीतिक्षतेः, तत्क्षतौ चाऽऽपद्यप्युपेक्षकत्वादिति । समान: साधारण: पतिरस्या: सपत्नी, यथा सा सपत्न्या ईर्ष्यावशादपराधान् वीक्षते एवं यः साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सपत्नीसमानोऽभिधीयत इति ।
अद्दाग त्ति आदर्शसमानो यो हि साधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत् प्रतिपद्यते सन्निहितार्थानादर्शकवत् स आदर्शसमानः । यस्यानवस्थितो बोधो विचित्रदेशावायुना सर्वतोऽपहियमाणत्वात् पताकेव स पताकासमान इति । यस्तु कुतोऽपि कदाग्रहान्न गीतार्थदेशनया चाल्यते सोऽनमनस्वभावबोधत्वेनाऽप्रज्ञापनीयः स्थाणुसमान इति । यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न चलति अपि तु प्रज्ञापकं दुर्वचनकण्टकैर्विध्यति स खरकण्टकसमानः, खरा निरन्तरा निष्ठुरा वा कण्टाः कण्टका यस्मिंस्तत् खरकण्टं बब्बूलादिडालं खरणमिति लोके यदुच्यते तच्च विलग्नं चीवरं न केवलमविनाशितं न मुञ्चत्यपि तु तद्विमोचकं पुरुषादिं हस्तादिषु कण्टकैः विध्यतीति ।
श्रमणोपासकाधिकारादिदमाह - समणस्सेत्यादि कण्ठ्यम्, नवरं श्रमणोपासकानामानन्दादीनामुपासकदशाभिहितानामिति ।

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432