Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 423
________________ ४०६ चउहि ठाणेहिं जीवा देवाउयत्ताए कम्मं पकरेंति, तंजहा-सरागसंजमेणं, संजमासंजमेणं, बालतवोकम्मेणं, अकामणिज्जराए ४।। [टी०] क्षान्त्यादीनि धर्मद्वाराणीत्युक्तम्, अथारम्भादीनि नारकत्वादिसाधनकर्मणो द्वाराणीति विभागत: चउहिं ठाणेहीत्यादिना सूत्रचतुष्टयेनाह, कण्ठ्यं चैतत्, नवरं नेरइयत्ताए त्ति नैरयिकत्वाय नैरयिकतायै नैरयिकतया वा कर्म आयुष्कादि, महान् इच्छापरिमाणेनाकृतमर्यादतया बृहन् आरम्भ: पृथिव्याधुपमर्दलक्षणो यस्य स महारम्भः चक्रवर्त्यादिः, तद्भावस्तत्ता, तया महारम्भतया, एवं महापरिग्रहतयाऽपि, नवरं परिगृह्यत इति परिग्रहो हिरण्य-सुवर्ण-द्विपद-चतुष्पदादिरिति, कुणिममिति मांसम्, तदेवाहारो भोजनम्, तेन । माइल्लयाए त्ति मायितया, माया च मन:कुटिलता, नियडिल्लयाए त्ति निकृतिमत्तया, निकृतिश्च वञ्चनार्थं कायचेष्टाद्यन्यथाकरणलक्षणा अत्युपचारलक्षणा वा, तद्वत्तया, कूटतुलाकूटमानेन यो व्यवहार: स कूटतुलाकूटमान एवोच्यते, अतस्तेनेति । प्रकृत्या स्वभावेन भद्रकता परानुपतापिता या सा प्रकृतिभद्रकता, तया, सानुक्रोशतया सदयतया, मत्सरिकता परगुणासहिष्णुता, तत्प्रतिषेधोऽमत्सरिकता, तयेति । सरागसंयमेन सकषायचारित्रेण, वीतरागसंयमिनामायुषो बन्धाभावात्, संयमासंयमो द्विस्वभावत्वाद्देशसंयम:, बाला इव बाला मिथ्यादृशस्तेषां तपःकर्म तप:क्रिया बालतपःकर्म, तेन, अकामेन निर्जरां प्रत्यनभिलाषेण निर्जरा कर्मनिर्जरणहेतुर्बुभुक्षादिसहनं यत् सा अकामनिर्जरा, तया। [सू० ३७४] चउव्विहे वजे पन्नत्ते, तंजहा-तते, वितते, घणे, झुसिरे चउब्विहे नट्टे पन्नत्ते, तंजहा-अंचिते, रिभिते, आरभडे, भसोले २। चउव्विहे गेए पन्नत्ते, तंजहा-उक्खित्तए, पत्तए, मंदए, रोविंदए ३। चउव्विहे मल्ले पन्नत्ते, तंजहा-गंथिमे, वेढिमे, पूरिमे, संघातिमे ४। चउन्विहे अलंकारे पन्नत्ते, तंजहा-केसालंकारे, वत्थालंकारे, मल्लालंकारे, आभरणालंकारे ५।

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432