Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 421
________________ ४०४ सम्मद्दिट्ठिताणमसुरकुमाराणं चत्तारि किरियाओ पन्नत्ताओ, तंजहा - एवं चेव । एवं विगलिंदियवज्जं जाव वेमाणियाणं । [टी०] जीवाधिकारिकं पञ्चेन्द्रियतिर्यग्मनुष्यसूत्रद्वयं सुगमम्, एवं द्वीन्द्रियसूत्रद्वयमपि, नवरं द्वीन्द्रियान् जीवान् असमारभमाणस्य अव्यापादयतः, जिह्वाया विकारो जिह्वामयम्, तस्मात् सौख्याद् रसोपलम्भानन्दरूपादव्यपरोपयिता अभ्रंशयिता, तथा जिह्वामयं जिह्वेन्द्रियहानिरूपं यद् दुःखं तेनाऽसंयोजयितेति । जीवाधिकारादेव सम्यग्दृष्टिजीवक्रियासूत्राणि सुगमानि, नवरं सम्यग्दृष्टीनां चतस्रः क्रिया मिथ्यात्वक्रियाया अभावात् । एवं विगलिंदियवज्जं ति, एक-द्वि-त्रिचतुरिन्द्रियाणां पञ्चापि, तेषां मिथ्यादृष्टित्वात्, द्वीन्द्रियादीनां च सासादनसम्यक्त्वस्याल्पत्वेनाविवक्षितत्वादिति, एवं चेह विकलेन्द्रियवर्जनेन षोडश क्रियासूत्राणि वैमानिकान्तानि भवन्तीति । [सू० ३७०] चउहिं ठाणेहिं संते गुणे नासेज्जा, तंजहा- कोधेणं, पडिनिवेसेणं, अकयण्णुताए, मिच्छत्ताभिनिवेसेणं । चहिं ठाणेहिं असंते गुणे दीवेज्जा, तंजहा - अब्भासवत्तितं, परच्छंदाणुवत्तितं, कज्जहेउं, कतपडिकतितेति वा । [टी०] अनन्तरं क्रिया उक्तास्तद्वांश्च सद्भूतान् परगुणान् नाशयति प्रकाशयति चेत्येवमर्थं सूत्रद्वयम्, कण्ठयम्, नवरं सतो विद्यमानान् गुणान् नाशयेदिव नाशयेत् अपलपति, न मन्यते, क्रोधेन रोषेण, तथा प्रतिनिवेशेन 'एष पूज्यते अहं तु न' इत्येवं परपूजाया असहनलक्षणेन, कृतमुपकारं परसम्बन्धिनं न जानातीत्यकृतज्ञः, तद्भावस्तत्ता, तया, मिथ्यात्वाभिनिवेशेन बोधविपर्यासेन । [असत: अविद्यमानान्, क्वचित् संते त्ति पाठस्तत्र च ] सतो विद्यमानान् गुणान् दीपयेत् वदेदित्यर्थः, अभ्यासो हेवाको वर्णनीयासन्नता वा प्रत्ययो निमित्तं यत्र दीपने तदभ्यासप्रत्ययम्, दृश्यते ह्यभ्यासान्निर्विषयापि निष्फलापि च प्रवृत्तिः, सन्निहितस्य च प्रायेण गुणानामेव ग्रहणमिति, तथा परच्छन्दस्य पराभिप्रायस्यानुवृत्तिः अनुवर्त्तना

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432