Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।
४१३ तद्विशेषभूतनक्षत्रदेवानां चतु:स्थानकं विवक्षुः अणुराहेत्यादि सूत्रत्रयमाह, कण्ठ्यं चैतदिति ।
[सू० ३८७] जीवा णं चउट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा- नेरतियनिव्वत्तिते, तिरिक्खजोणितनिव्वत्तिते, मणुस्सनिव्वत्तिए, देवनिव्वत्तिते । एवं उवचिणिंसु वा उवचिणंति वा उवचिणिस्संति वा । एवंचिण उवचिण बंध उदीर वेत तह निजरा चेव ॥३३॥ [टी०] देवत्वादिभेदश्च जीवानां कर्मपुद्गलचयादिकृत इति तत्प्रतिपादनायाह- जीवा णमित्यादि सूत्रषट्कं व्याख्यातं प्राक्, तथापि किञ्चिल्लिख्यते, जीवा णं ति णंशब्दो वाक्यालङ्कारार्थः, चतुर्भिः स्थानकैः नारकत्वादिभिः पर्यायैर्निर्वर्त्तिता: कर्मपरिणामं नीतास्तथाविधाशुभपरिणामवशाद् बद्धास्ते चतु:स्थाननिर्वर्तिताः, तान् पुद्गलान्, कथं निवर्त्तितानित्याह-पापकर्मतया अशुभस्वरूपज्ञानावरणादिरूपत्वेन, चिणिंसु त्ति तथाविधापरकर्मपुद्गलै चितवन्त:, पापप्रकृतीरल्पप्रदेशा बहुप्रदेशीकृतवन्त:, नेरइयनिव्वत्तिए त्ति नैरयिकेण सता निर्वर्त्तिता इति विग्रहः, एवं सर्वत्र, तथा एवं उवचिणिंसु त्ति चयसूत्राभिलापेनोपचयसूत्रं वाच्यम्, उवचिणिंसु त्ति उपचितवन्त: पौन:पुन्येन, एवमिति चयादिन्यायेन बन्धादिसूत्राणि वाच्यानीत्यर्थः, इह च एवं बन्धउदीरेत्यादिवक्तव्ये यच्चयोपचयग्रहणं तत् स्थानान्तरप्रसिद्धगाथोत्तरार्द्धानुवृत्तिवशादिति, तत्र बंध त्ति बंधिसु ३ श्लथबन्धनबद्धान् गाढबन्धनबद्धान् कृतवन्त: ३, उदीर त्ति उदीरिंसु ३, उदयप्राप्ते दलिके अनुदितांस्तान् आकृष्य करणेन वेदितवन्त: ३, वेय त्ति वेदिसु ३, प्रतिसमयं स्वेन रसविपाकेनानुभूतवन्त: ३, तह निज्जरा चेव त्ति निजरिंसु ३ कात्स्येनानुसमयमशेषतद्विपाकहान्या परिशातितवन्त: ३ इति ।
[सू० ३८८] चउपदेसिया खंधा अणंता पन्नत्ता । चउपदेसोगाढा पोग्गला अणंता [पन्नत्ता], चउसमयद्वितीया पोग्गला अणंता [पन्नत्ता], चउगुणकालगा

Page Navigation
1 ... 428 429 430 431 432