Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।
३९५ चत्तारि कुंभा पन्नत्ता, तंजहा-पुन्ने वि एगे विस्संदति, पुन्ने वि एगे णो विस्संदति, तुच्छे वि एगे विस्संदइ । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा-पुन्ने वि एगे विस्संदति तहेव ।
चत्तारि कुंभा पन्नत्ता, तंजहा-भिन्ने, जजरिए, परिस्साई, अपरिस्साई । एवामेव चउव्विहे चरित्ते पन्नत्ते, तंजहा-भिन्ने जाव अपरिस्साई ।
चत्तारि कुंभा पन्नत्ता, तंजहा-महुकुंभे नामं एगे महुप्पिहाणे, महुकुंभे णामं एगे विसप्पिहाणे, विसकुंभे नाम एगे महुप्पिहाणे, विसकुंभे णाममेगे विसप्पिहाणे । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-मधुकुंभे नामं एगे मधुप्पिहाणे ह्र [= ४] । हिययमपावमकलुसं जीहा वि य मधुरभासिणी निच्चं । जम्मि पुरिसम्मि विजति से मधुकुंभे मधुपिहाणे ॥२६॥ हिययमपावमकलुसं जीहा वि य कडुयभासिणी निच्चं । जम्मि पुरिसम्मि विजति से मधुकुंभे विसपिधाणे ॥२७॥ जं हिययं कलुसमयं जीहा वि य मधुरभासिणी निच्चं । जम्मि पुरिसम्मि विजति से विसकुंभे मधुपिधाणे ॥२८॥ जं हिययं कलुसमयं जीहा वि य कडुयभासिणी निच्चं । जम्मि पुरिसम्मि विजति से विसकुंभे विसपिधाणे ॥२९॥ [टी०] समुद्रप्रस्तावात्तत्तरकान् सूत्रद्वयेनाह- चत्तारि तरगेत्यादि व्यक्तम्, नवरं तरन्तीति तरा:, त एव तरका:, समुद्रं समुद्रवद् दुस्तरं सर्वविरत्यादिकं कार्यं तरामि करोमीत्येवमभ्युपगम्य तत्र समर्थत्वादेकः समुद्रं तरति तदेव समर्थयतीत्येकः, अन्यस्तु तदभ्युपगम्यासमर्थत्वात् गोष्पदं तत्कल्पं देशविरत्यादिकमल्पतमं तरति निर्वाहयतीति, अन्यस्तु गोष्पदप्रायमभ्युपगम्य वीर्यातिरेकात् समुद्रप्रायमपि साधयतीति, चतुर्थः प्रतीत: १। समुद्रप्रायं कार्यं तरीत्वा निर्वाह्य समुद्रप्राये प्रयोजनान्तरे विषीदति न तन्निर्वाहयतीति विचित्रत्वात् क्षयोपशमस्येति, एवमन्ये त्रय इति २।
पुरुषानेव कुम्भदृष्टान्तेन प्रतिपिपादयिषुः सूत्रप्रपञ्चमाह, सुगमश्चायम्, नवरं पूर्ण:

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432