Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।
३५९ तथाभावे जीवा अपि, सिद्धास्तु निरुपग्रहतयैवेति, लोकानुभावेन लोकमर्यादया विषयक्षेत्रादन्यत्र मार्तण्डमण्डलवदिति ।
[सू० ३३५] चउव्विहे णाते पन्नत्ते, तंजहा-आहरणे, आहरणतद्देसे, आहरणतद्दोसे, उवन्नासोवणते १ ।
आहरणे चउव्विहे पन्नत्ते, तंजहा-अवाते, उवाते, ठवणाकम्मे, पडुप्पन्नविणासी, २ ।
आहरणतद्देसे चउव्विहे पन्नत्ते, तंजहा-अणुसिट्ठी, उवालंभे, पुच्छा, निस्सावयणे ३ । ___ आहरणतद्दोसे चउव्विहे पन्नत्ते, तंजहा-अधम्मजुत्ते, पडिलोमे, अत्तोवणीते, दुरोवणीते ४ ।
उवन्नासोवणए चउव्विहे पन्नत्ते, तंजहा-तव्वत्थुते, तदन्नवत्थुते, पडिणिभे, हेतू ५ । __ [टी०] अनन्तरोक्ता अर्था उक्तवन्निदर्शनत: प्राय: प्राणिनां प्रतीतिपथपातिनो भवन्तीति निदर्शनभेदप्रतिपादनाय पञ्चसूत्री । तत्र ज्ञायते अस्मिन् सति दार्टान्तिकोऽर्थ इति अधिकरणे क्तप्रत्ययोपादानात् ज्ञातं दृष्टान्त:, साधनसद्भावे साध्यस्यावश्यंभाव: साध्याभावे वा साधनस्यावश्यमभाव इत्युपदर्शनलक्षणः, [यदाह
साध्येनानुगमो हेतो: साध्याभावे च नास्तिता । ख्याप्यते] यत्र दृष्टान्त: स साधर्म्यतरो द्विधा ॥ [प्रमाणसमु० ४।२] इति ।
अथवा आख्यानकरूपं ज्ञातम्, तच्च चरित-कल्पितभेदात् द्विधा, तत्र चरितं यथा निदानं दु:खाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीति देशनीयम्, यथा पाण्डुपत्रेण किशलयानां देशितम्, तथाहि
जह तुन्भे तह अम्हे तुब्भे वि य होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुयपत्तं किसलयाणं ॥ [उत्तरा० नि० ३०७] इति । ज्ञातमुपाधिभेदात् चतुर्विधं दर्शयति, तत्र आ अभिविधिना ह्रियते प्रतीतौ नीयते अप्रतीतोऽर्थोऽनेनेत्याहरणम्, यत्र समुदित एव दार्टान्तिकोऽर्थः उपनीयते यथा पापं

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432