Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 405
________________ ३८८ पञ्चमोऽस्ति, स च सन्नपि नोक्तः, चतु:स्थानकानुरोधात्, भावना हि पञ्चाऽऽगमेऽभिहिता:, सन्तीति ज्ञेयं, आह चकंदप्प १ देवकिब्बिस २ अभिओगा ३ आसुरा य ४ संमोहा ५ । एसा उ संकिलिट्ठा पंचविहा भावणा भणिया ॥ [बृहत्कल्प० १२९३] आसां च मध्ये यो यस्यां भावनायां वर्तते स तद्विधेषु देवेषु गच्छति चारित्रलेशप्रभावात्, उक्तं च जो संजओ वि एयासु अप्पसत्थासु वदृइ कहिं(?)चि । सो तविहेसु गच्छइ सुरेसु भइओ चरणहीणो ॥ [बृहत्कल्प० १२९४] इति । आसुरादिरपध्वंस उक्तः, स चासुरत्वादिनिबन्धन इत्यसुरादिभावना-स्वरूपभूतान्यसुरादित्वसाधनकर्मणां कारणानि सूत्रचतुष्टयेनाह- चउहि ठाणेहीत्यादि सूत्रचतुष्टयं सुगमम्, नवरम् असुरेषु भव आसुरः असुरविशेषः, तद्भाव: आसुरत्वम्, तस्मै आसुरत्वाय तदर्थमित्यर्थः, तद्यथा-क्रोधनशीलतया कोपस्वभावत्वेन, प्राभृतशीलतया कलहनस्वरूपतया, संसक्ततप:कर्मणा आहारोपधिशय्यादिप्रतिबद्धभावतपश्चरणेन, निमित्ताजीवनतया त्रैकालिकलाभालाभादिविषयनिमित्तोपाताहाराद्युपजीवनेनेति, तथा अभियोगं व्यापारणमर्हन्तीत्यभियोग्या: किङ्करदेवविशेषाः, तद्भावस्तत्ता, तस्यै तया वेति, आत्मोत्कर्षेण आत्मगुणाभिमानेन, परपरिवादेन परदोषपरिकीर्तनेन, भूतिकर्मणा ज्वरितादीनां भूत्यादिभी रक्षादिकरणेन, कौतुककरणेन सौभाग्यादिनिमित्तं परस्नपनकादिकरणेनेति, इयमप्येवमन्यत्र कोउय भूईकम्मे पसिणा इयरे निमित्तमाजीवी । इड्ढिरससायगुरुओ अभिओगं भावणं कुणइ ॥ [बृहत्कल्प० १३०८] इति । प्रश्नोऽङ्गुष्ठप्रश्नादिः, इतरः स्वप्नविद्यादिरिति ।। तथा सम्मुह्यतीति सम्मोहः मूढात्मा देवविशेष एव, तद्भावस्तत्ता, तस्यै सम्मोहतायै सम्मोहत्वाय सम्मोहतया वेति, उन्मार्गदेशनया सम्यग्दर्शनादिरूपभावमार्गातिक्रान्तधर्मप्रथनेन, मार्गान्तरायेण मोक्षाध्वप्रवृत्ततद्विघ्नकरणेन, कामाशंसाप्रयोगेण शब्दादावभिलाषकरणेन, भिज त्ति लोभो गृद्धिस्तेन निदानकरणेन ‘एतस्मात्

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432