Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
३८६
पठकः पाठकश्चैव ये चान्ये तत्त्वचिन्तका: । सर्वे ते व्यसनिनो राजन् ! य: क्रियावान् स पण्डितः ॥ [ ] इति ।
पुनर्बुधः सविवेकमनस्त्वादित्येकः । अन्यो बुधस्तथैव, अबुधस्त्वविविक्तमनस्त्वात् । अपरस्त्वबुधोऽसत्क्रियत्वात्, बुधो विवेकविविक्तचित्तत्वात् । चतुर्थ उभयनिषेधादिति ४१। अनन्तरसूत्रेणैतदेव व्यक्तीक्रियते- बुधः सत्क्रियत्वात् बुधं हृदयं मनो यस्य स बुधहृदयो विवेचकमनस्त्वात्, अथवा बुधः शास्त्रज्ञत्वात् बुधहृदयस्तु कार्येष्वमूढलक्षत्वादित्येकः, एवमन्ये त्रय ऊह्या: ४२ ।
आत्मानुकम्पक: आत्महितप्रवृत्त: प्रत्येकबुद्धो जिनकल्पिको वा परानपेक्षो वा निघृण:, परानुकम्पको निष्ठितार्थतया तीर्थकर: आत्मानपेक्षो वा दयैकरसो मेतार्यवत, उभयानुकम्पकः स्थविरकल्पिकः, उभयाननुकम्पक: पापात्मा कालशौकरिकादिरिति ४३ ।
[सू० ३५३] चउव्विहे संवासे पन्नत्ते, तंजहा-दिव्वे, आसुरे, रक्खसे, माणुसे १ ।
चउव्विधे संवासे पन्नत्ते, तंजहा-देवे णाममेगे देवीए सद्धिं संवासं गच्छति, देवे नाममेगे असुरीए सद्धिं संवासं गच्छति, असुरे णाममेगे देवीए सद्धिं संवासं गच्छति, असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति १ ।
चउव्विधे संवासे पन्नत्ते, तंजहा-देवे नाममेगे देवीए सद्धिं संवासं गच्छति, देवे नाममेगे रक्खसीए सद्धिं संवासं गच्छति, रक्खसे णाममेगे ह [= ४],
चउव्विधे संवासे पन्नत्ते, तंजहा-देवे नाममेगे देवीए सद्धिं संवासं गच्छति, देवे नाममेगे मणुस्सीए सद्धिं संवासं गच्छति ह [= ४], ३ ।
चउव्विधे संवासे पन्नत्ते, तंजहा-असुरे णाममेगे असुरीए सद्धिं संवासं गच्छति, असुरे णाममेगे रक्खसीए सद्धिं संवासं गच्छति ह [= ४], ४।
चउव्विधे संवासे पन्नत्ते, तंजहा-असुरे णाममेगे असुरीए सद्धिं संवासं गच्छति, असुरे णाममेगे मणुस्सीए सद्धिं संवासं गच्छति ह्व [= ४], ५।

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432